________________ 0.3 उपोद्घातनियुक्तिः, 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 267 // द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 348 षट्खण्ड विजयः, वम्मीयनिग्गएहिं भुयंगेहि, पुण्णे य संवच्छरे भगवंबंभीसुंदरीओ पट्टवेइ, पुव्विंन पट्टविआ, जेण तया सम्मन पंडिवज्जइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेढिओ दिट्ठो, परूढेणं महल्लेणं कुच्चेणंति, तंदट्ठण वंदिओ, इमंच भणियं-ताओ आणवेइन किर हत्थिविलग्गस्स केवलनाणंसमुप्पज्जइत्ति भणिऊणं गयाओ, ताहे पचिंतितो- कहिं एत्थ हत्थी?,ताओ अ अलियं न भणति, ततो चिंतंतेण णायं- जहा माणहत्थित्ति, को य मम माणो?, वच्चामि भगवंतं वंदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पण्णं, ताहे गंतूण केवलिपरिसाए ठिओ। ताहे भरहोऽविरजं भुंजइ। मरीईविसामाइयादि एक्कारस अंगाणि अहिन्जिओ। साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाह नि०- बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं / नाहम्मेणं जुझे दिक्खा पडिमा पइण्णा य॥३४९॥ भा०-पढम दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहि / मुट्ठीहि अदंडेहि असव्वत्थवि जिप्पए भरहो // 32 // भा०- सो एव जिप्यमाणो विहुरो अह नरवई विचिंतेइ / किंमन्नि एस चक्की? जह दाणि दुब्बलो अहयं // 33 // - वल्मीकनिर्गतैर्भुजङ्गैः, पूर्णे च संवत्सरे भगवान् ब्राह्मीसुन्दयौँ प्रस्थापयति, पूर्वं न प्रस्थापिते, येन तदा सम्यक् न प्रतिपद्यत इति, ताभ्यां मार्गयन्तीभ्यां स वल्लीतृणवेष्टितो दृष्टः, प्ररूढेन महता कूर्चेनेति, तं दृष्ट्वा वन्दितः, इदं च भणितं- तात आज्ञापयति- न किल हस्तिविलग्नस्य केवलज्ञानं समुत्पद्यत इति भणित्वा गते, तदा प्रचिन्तितः (चिन्तितुमारब्धवान्) क्वात्र हस्ती?, तातश्चालीकं न भणति, ततश्चिन्तयता ज्ञातं- यथा मानो हस्तीति, कश्च मम मानः, व्रजामि भगवन्तं (प्रति) वन्दे तांश्च साधूनिति पादे उत्क्षिप्ते केवलज्ञानं समुत्पन्नम्, तदा गत्वा केवलिपर्षदि स्थितः। तदा भरतोऽपि राज्यं भुनक्ति / मरीचिरपि सामायिकादीन्येकादशाङ्गान्यधीतवान् / 80 ताहे चक्कं मणसी करेइ पत्ते अ चक्करयणमि। बाहुबलिणा य भणिधिरत्थु रज्जस्स तो तुज्झ॥१॥ चिंतेइ य सो मज्झं सहोअरा पुव्वदिक्खिया नाणी। अहयं केवलिहोउं वेच्चहामि ठिओ पडिमं // 2 // (प्र० अव्या०) पट्ठविआओ। + पडिवजिहित्ति। जेट्ठज्ज! ताओ। किल / चिन्तितो। सुन्दरीप्रव्रज्या, भातृदीक्षा च। भाष्यः 32-37 भरतबाहुबलिनोर्युद्धम् / // 267 //