________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 266 // तुमं च अहं च दुवेऽवि जुज्झामो, एवं होउत्ति, तेसिं पढमं दिट्ठिजुद्धं जायं, तत्थ भरहो पराजिओ, पच्छा वायाए, तत्थवि 0.3 उपोद्घातभरहो पराइओ, एवं बाहाजुद्धेण पराजिओ मुट्ठिजुद्धेऽवि पराजिओदंडजुद्धेऽवि जिप्पमाणो भरहो चिंतियाइओ- किं एसेव नियुक्तिः, 0.3.2 चक्की? जेणाहं दुब्बलोत्ति, तस्स एवं चिंतंतस्स देवयाए आउहं दिण्णं चक्करयणं, ताहे सो तेणं गहिएणं पहाविओ। इओ द्वितीयद्वारम्, बाहुबलिणा दिट्ठो गहियदिव्वरयणो आगओ, सगव्वं चिंतियं चाणेण-सममेएण भंजामि एयं, किं पुण तुच्छाण कामभोगाण वीरजिनादि वक्तव्यताः। कारणा भट्ठनियपइण्णं एयं मम वावाइउं न जुत्तं, सोहणं मे भाउगेहिं अणुट्ठिअं, अहमवि तमणुट्ठामित्ति चिंतिऊण भणियं नियुक्ति: 348 चाणेण-धिसि धिसि पुरिसत्तणं ते अहम्मजुद्धपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रज्जं, पव्वयामित्ति, मुक्कदंडो पव्वइओ, षट्खण्डभरहेण बाहुबलिस्स पुत्तो रज्जे ठविओ। बाहुबली विचिंतेइ- तायसमीवे भाउणो मे लढुयरा समुप्पण्णनाणाइसया, ते किह विजयः, सुन्दरीप्रव्रज्या, निरइसओ पिच्छामि?,एत्थेव ताव अच्छामि जाव केवलनाणं समुप्पण्णंति, एवं सोपडिमं ठिओ,माणपव्वयसिहरे, जाणइ भातृदीक्षाच। सामी तहवि न पट्ठवेइ, अमूढलक्खा तित्थयरा, ताहे संवच्छरं अच्छड़ काउस्सग्गेणं, वल्लीविताणेणं वेढिओ, पाया य - त्वं चाहं च द्वावेव युध्यावहे, एवं भवत्विति, तयोः प्रथमं दृष्टियुद्धं जातम्, तत्र भरतः पराजितः, पश्चाद्वाचा, तत्रापि भरतः पराजितः, एवं बाहुयुद्धेन पराजितो 8 मुष्टियुद्धेऽपि पराजितो दण्डयुद्धेऽपि जीयमानो भरतश्चिन्तितवान्- किमेष एव चक्रवर्ती? येनाहं दुर्बल इति / तस्यैवं चिन्तयतो देवतया आयुधं दत्तं चक्ररत्नम्, तदा स तद् : गृहीत्वा प्रधावितः। इतो बाहुबलिना दृष्टः गृहीतदिव्यरत्न आगतः, सगर्वं चिन्तितं चानेन- सममेतेन भनजन्येनम्, किं पुनस्तुच्छानां कामभोगानां कारणाद्दष्टप्रतिज्ञमेनं 4 व्यापादयितुं न युक्तम्, शोभनं मे भ्रातृभिरनुष्ठितम्, अहमपि तदनुतिष्ठामि इति चिन्तयित्वा भणितं चानेन- धिग्धिक् पुरुषत्वं तेऽधर्मयुद्धप्रवृत्तस्य, अलं मे भोगैः, गृहाण // 266 // राज्यम्, प्रव्रजामीति, मुक्तदण्डः प्रव्रजितः, भरतेन बाहुबलिनः पुत्रो राज्ये स्थापितः। बाहुबली विचिन्तयति- तातसमीपे भ्रातरो मे लघुतराः समुत्पन्नज्ञानातिशयाः,8 तान् कथं निरतिशयः पश्यामि?, अत्रैव तावत्तिष्ठामि यावत्केवलज्ञानं समुत्पन्नमिति (समुत्पद्यत इति), एवं स प्रतिमां स्थितः, मानपर्वतशिखरे, जानाति स्वामी तथापि / न प्रस्थापयति, अमूढलक्ष्यास्तीर्थकराः, तदा संवत्सरं तिष्ठति कायोत्सर्गेण, वल्लीवितानेन वेष्टितः, पादौ च विजिअंति। + से / नेदम् / ॐ भुंजामि /