________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 265 // कूवतलागनदिदहसमुद्दाय सव्वे पीआ,नय छिज्जइ तण्हा, ताहे एगंमि जिण्णकूवे तणपूलिअंगहाय उस्सिंचइ, जंपडियसेसं 0.3 उपोद्धाततंजीहाए लिहइ। एवं तुब्भेहिंपि अणुत्तरा सव्वलोगे सद्दफरिसा सव्वट्ठसिद्धे अणुभूआ, तहवि तत्तिं न गया। एवं वियालि नियुक्तिः, 0.3.2 नाम अज्झयणं भासइ संबुज्झह किं न बुज्झहा? एवं अट्ठाणउए वित्तेहिं अट्ठाणउइ कुमारा पव्वइआ, कोइ पढमिल्लुएण संबुद्धो द्वितीयद्वारम्, कोइ बितिएण कोइ ततिएण जाहे ते पव्वइआ। अमुमेवार्थमुपसंहरन्नाह वीरजिनादि वक्तव्यताः। नि०- मागहमाई विजयो सुंदरिपव्वज बारसभिसेओ। आणवण भाउगाणं समुसरणे पुच्छ दिद्रुतो // 348 // नियुक्ति: 348 | मागधमादौ यस्य स मागधादिः, कोऽसौ? विजयो भरतेन कृत इति / पुनरागतेन सुन्दर्यवरोधस्थिता दृष्टा, क्षीणत्वान्मुक्ता षट्खण्ड विजयः, चेति / द्वादश वर्षाणि अभिषेकः कृतो भरताय , आज्ञापनं भ्रातॄणांचकार, तेऽपि च समवसरणे भगवन्तं पृष्टवन्तः, भगवता सुन्दरीप्रव्रज्या, चाङ्गारदाहकदृष्टान्तो गदित इति गाथाक्षरार्थः // 348 // इदानीं कथानकशेष-कुमारेसु पव्वइएसु भरहेण बाहुबलिणो भातृदीक्षाच। दूओपेसिओ,सोते पव्वइए सोउं आसुरुत्तो, ते बाला तुमए पव्वाविआ, अहं पुण जुद्धसमत्थो,ता एहि, किंवा ममंमि अजिए भरहे तुमे जिअंति / ततो सव्वबलेण दोवि मिलिआ देसंते, बाहुबलिणा भणिअं- किं अणवराहिणा लोगेण मारिएणं?, - कूपतटाकनदीहृदसमुद्राश्च सर्वे पीताः, न च छिद्यते तृष्णा, तदैकस्मिञ्जीर्णकूपे तृणपूलं गृहीत्वोत्सिञ्चति, यत्पतितशेषं तज्जिह्वया लेढि / एवं युष्माभिरपि अनुत्तराः / सर्वलोके शब्दस्पर्शाः सर्वार्थसिद्धेऽनुभूतास्तथापि तृप्तिं न गताः, एवं वैदारिकं नामाध्ययनं भाषते, सम्बुध्यत किं न बुध्यत? एवमष्टनवत्या वृत्तैरष्टनवतिः कुमाराः प्रव्रजिताः कश्चित् प्रथमेन सम्बुद्धः कश्चिद्दितीयेन कश्चित्तृतीयेन, यदा ते प्रव्रजिताः। 0 मागहवरदामपभास सिंधुखंडप्पवायतमिसगुहा / सहि वाससहस्से, ओअविउ8 // 265 // आगहो भरहो॥१॥ (प्र० अव्या०)10 कुमारेषु प्रव्रजितेषु भरतेन बाहुबलिने दूतः प्रेषितः, स तान्प्रव्रजितान् श्रुत्वा क्रुद्धः, ते बालास्त्वया प्रव्राजिताः, अहं पुनः 8 युद्धसमर्थः तत् एहि, किं वा मय्यजिते भरते त्वया जितमिति / ततः सर्वबलेन द्वावपि मिलितौ देशान्ते, बाहुबलिना भणितं- किमनपराधिना लोकेन मारितेन?,→ पीआ य / + पच्छिज्जइ।