________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 264 // पासित्ता रुट्ठो ते कुटुंबिए भणइ- किं मम नत्थि भोयणं?, जं एसा एरिसीरूवेण जाया, विजा वा नत्थि?, तेहिं सिटुं जहा- 3 उपोद्धातआयंबिलाणि करेति, ताहे तस्स तस्सोवरिं पयणुओरागोजाओ, साय भणिया- जइरुच्चइ तो मए समं भोगे भुंजाहि, णवि नियुक्तिः, तो पव्वयाहित्ति, ताहे पाएसुपडिया विसज्जिया पव्वइआ। अन्नया भरहो तेसिंभाउयाणं दूयं पट्ठवेइ- जहा मम रज्जं आयणह, ते भणंति- अम्हवि रज्जं ताएण दिण्णं, तुज्झवि, एतु ताव ताओ पुच्छिन्जिहित्ति, जं भणिहिति तं करिहामो। ते णं समए णं वीरजिनादिभगवं अट्ठावयमागओ विहरमाणो, एत्थ सव्वे समोसरिआ कुमारा, ताहे भणंति-तुब्भेहिं दिण्णाइंरजाइं हरति भाया, ता वक्तव्यताः। 8 नियुक्तिः किं करेमो? किं जुज्झामो उयाहु आयाणामो?, ताहे सामी भोगेसु निव्वत्तावेमाणो तेसिं धम्मं कहेइ-न मुत्तिसमंसुहमत्थि, 344-347 ताहे इंगालदाहकदिट्ठतं कहेइ- जहा एगो इंगालदाहओ एगंभाणं पाणिअस्स भरेऊणंगओ, तं तेण उदगं णिट्ठविअं, उवरि / निर्गमः, आइच्चो पासे अग्गी पुणो परिस्समो दारुगाणि कुटुंतस्स, घरंगतो पाणं पीअं,मुच्छिओसुमिणं पासइ, एवं असब्भावपट्ठवणाए पुत्रादेमरीचेश्व दीक्षा। C दृष्ट्वा रुष्टस्तान् कौटुम्बिकान् भणति- किं मम नास्ति भोजनम्, यदेषा ईदृशी रूपेण जाता, वैद्या वा न सन्ति?, तैः शिष्टं - यथाऽऽचाम्लानि करोति, तदा तस्य तस्या उपरि प्रतनुको रागो जातः, सा च भणिता - यदि रोचते तदा मया समं भोगान् भुझ्च, नैव तर्हि प्रव्रज, तदा पादयोः पतिता विसृष्टा प्रव्रजिता / अन्यदा भरतस्तेषां भ्रातॄणां दूतान् प्रेषयति- यथा मम राज्यमाज्ञापयत, ते भणन्ति- अस्माकमपि राज्यं तातेन दत्तम्, तवापि, एतु तावत्तातः पृच्छ्यते, यद्भणिष्यति तत्करिष्यामः। तस्मिन्समये भगवानष्टापदमागतो विहरन, अत्र सर्वे समवसृताः कुमाराः, तदा भणन्ति- युष्माभिर्दत्तानि राज्यानि हरति भ्राता, तत्कि कुर्मः? किं युध्यामह उताहो आज्ञप्यामहे, तदा स्वामी भोगेभ्यो निवर्तयमानः तेभ्यो धर्म कथयति- न मुक्तिसमं सुखमस्ति, तदाऽङ्गारदाहकदृष्टान्तं कथयति- यथैकोऽङ्गारदाहक एकं भाजन पानीयस्य भृत्वा गतः, तत्तेनोदकं निष्ठापितम्, उपरि आदित्यः पार्श्वयोरग्निः पुनः परिश्रमो दारूणि कुट्टयतः, गृहं गतः पानं पीतम्, मूछितः स्वप्नं पश्यति, // 264 // एवमसद्भावप्रस्थापनया व्याणह। + अट्ठावदे समागतो। भरहो ता ताओ। करेमि / 0 भरेउं / * कोणेतस्स।