________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 263 // अवरण्हे जिम्मइ, एवं सत्त दिवसे अच्छति, ततो मेहमुहा आभिओगिएहिं धाडिआ, चिलाया तेसिं वयणेण उवणया 80.3 उपोद्घातभरहस्स, ततो चुल्लहिमवंतगिरिकुमारं देवं ओयवेति, तत्थ बावत्तरि जोयणाणि सरो उवरिहुत्तो गच्छति, ततो उसभकूडए नियुक्ति:, 0.3.2 नाम लिहइ, ततो सुसेणो उत्तरिल्लं सिंधुनिक्खूडं ओयवेइ, ततो भरहो गंगं ओयवेइ, पच्छा सेणावती उत्तरिल्लं गंगानिक्खूडं द्वितीयद्वारम्, ओयवेइ, भरहोऽवि गंगाए सद्धिं वाससहस्सं भोगे भुंजइ, ततो वेयड्ढे पव्वए णमिविणमिहिं समंबारस संवच्छराणि जुद्धं, ते वीरजिनादिपराजिआ समाणा विणमी इत्थीरयणं णमी रयणाणि गहाय उवट्ठिया, पच्छा खंडगप्पवायगुहाए नट्टमालयं देवं ओयवेइ, वक्तव्यताः। नियुक्तिः ततो खंडगप्पवायगुहाए नीति, गंगाकूलए नव निहओ उवागच्छंति, पच्छा दक्खिणिलं गंगानिक्खूडं सेणावई ओयवेइ 344-347 एतेण कमेण सट्ठीए वाससहस्सेहिं भारहं वासं अभिजिणिऊण अतिगओ विणीयं रायहाणिंति, बारस वासाणि महाराया मरुदेवी निर्गमः, भिसेओ, जाहे बारस वासाणि महारायाभिसेओ वत्तो राइणो विसजिआ ताहे निययवग्गं सरिउमारद्धो, ताहे दाइजंति सव्वे पुत्रादेमरीचेश्च निइल्लिआ, एवं परिवाडीए सुंदरी दाइआ, सा पंडुल्लंगितमुही, सा य जद्दिवसं रुद्धा तद्दिवसमारद्धा आयंबिलाणि करेति, तंज दीक्षा। - अपराह्ने जिम्यते एवं सप्त दिनानि तिष्ठति, ततो मेघमुखा आभियोगिकैर्निर्धाटिताः, किरातास्तेषां वचनेनोपनता भरताय, ततः क्षुल्लकहिमवगिरिकुमारं देवमुपैति, तत्र द्वासप्ततिं योजनानि शर उपरि गच्छति, तत ऋषभकूटे नाम लिखति, ततः सुषेण औत्तरीयं सिन्धुनिष्कूटं उपयाति, ततो भरतो गङ्गामुपयाति, पश्चात्सेनापतिरौत्तरं गङ्गानिष्कूटमुपयाति, भरतोऽपि गङ्गया सार्धं वर्षसहस्रं भोगान्भुनक्ति, ततो वैताढ्ये पर्वते नमिविनमिभ्यां समं द्वादश संवत्सराणि युद्धम्, तौ पराजितौ सन्तौ विनमिः स्त्रीरत्न नमिः रत्नानि गृहीत्वोपस्थिती, पश्चात्खण्डप्रपातगृहाया नृत्यमाल्यं देवमुपयाति, ततः खण्डप्रपातगुहाया निर्याति, गङ्गाकूले नव निधय उपागच्छन्ति, पश्चात् / दाक्षिणात्यं गङ्गानिष्कूटं सेनापतिरुपयाति, एतेन क्रमेण षष्ट्या वर्षसहस्रैः भारतं वर्ष अभिजित्यातिगतो विनीता राजधानीमिति, द्वादश वर्षाणि महाराजाभिषेको, यदा द्वादश वर्षाणि महाराजाभिषेको वृत्तो राजानो विसृष्टाः तदा निजकवर्गं स्मर्तुमारब्धः, तदा दय॑न्ते सर्वे निजकाः, एवं परिपाट्या सुन्दरी दर्शिता, सा पण्डुराङ्गितमुखी, * सा च यद्दिवसे रुद्धा तस्माद्दिवसादारभ्याचाम्लानि करोति, ता- अच्छंति। नामयं / * गंगाकूलेण। गच्छंतित्ति / महारज्जा०। // 263 //