________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 262 // भवणे पडिओ, सो तं दट्ठण परिकुविओ भणइ- केस णं एस अपत्थिअपत्थिए?, अह नामयं पासइ, नायं जहा उप्पण्णो 0.3 उपोद्घातचक्कवट्टित्ति, सरं चूडामणिं च घेत्तूण उवढिओ भणति- अहं ते पुव्विल्लो अंतेवालो, ताहे तस्स अट्ठाहिअंमहामहिमं करेइ। नियुक्तिः, 0.3.2 एवं एएण कमेण दाहिणेण वरदामं, अवरेण पभासं, ताहे सिंधुदेविं ओयवेइ, ततो वेयद्दगिरिकुमारं देवं, ततो तमिसगुहाए द्वितीयद्वारम्, कयमालयं, तओसुसेणो अद्धबलेण दाहिणिल्लं सिंधुनिक्खूडं ओयवेइ, ततो सुसेणो तिमिसगुहं समुग्घाडेइ, ततो तिमिसगुहाए / वीरजिनादि वक्तव्यता:। मणिरयणेण उज्जोअंकाऊण उभओ पासिं पंचधणुसयायामविक्खंभाणि एगूणपण्णासं मंडलाणि आलिहमाणे उज्जोअकरणा नियुक्तिः उम्मुग्गनिमुग्गाओ असंकमेण उत्तरिऊण निग्गओ तिमिसगुहाओ, आवडिअंचिलातेहिंसमंजुद्धं, ते पराजिआ मेहमुहे नाम 344-347 कुमारे कुलदेवए आराहेंति, ते सत्तरत्तिं वासंवासेंति, भरहोऽविचम्मरयणे खंधावारंठवेऊण उवरिं छत्तरयणंठवेइ, मणिरयणं मरुदेवी निर्गमः, छत्तरयणस्स पडिच्छभाएँ ठवेति, ततोपभिइ लोगेण अंडसंभवंजगंपणीअंति,तंब्रह्माण्डपुराणं, तत्थ पुव्वण्हे साली वुप्पइ, पुत्रादेमरीचेश्व दीक्षा। - भवने पतितः, स तं दृष्ट्वा परिकुपितो भणति- क एषोऽप्रार्थितप्रार्थकः?, अथ नाम पश्यति, ज्ञातं यथा उत्पन्नश्चक्रवर्तीति, शरं चूडामणिं च गृहीत्वोपस्थितो। भणति- अहं तव पौरस्त्योऽन्तपालः, तदा तस्याष्टाहिकं महामहिमानं करोति / एवमेतेन क्रमेण दक्षिणस्यां वरदामं अपरस्यां प्रभासम्, तदा सिन्धुदेवीमुपैति, ततो वैताढ्यगिरिकुमारं देवम्, ततस्तमिश्रगुहायाः कृतमाल्यम्, ततः सुषेणोऽर्धबलेन दाक्षिणात्यं सिन्धुनिष्कूटं उपैति, ततः सुषेणस्तमिश्रगुहां समुद्घाटयति, ततस्तमिस्रगुहायां मणिरत्नेनोद्योतं कृत्वोभयपार्श्वयोः पञ्चधनुः शतायामविष्कम्भाणि मण्डलाणि एकोनपश्चाशतमालिखन् उद्योतकरणादुन्मनानिमने च संक्रमेणोत्तीर्य निर्गतस्तमिस्र-8 गुहायाः, आपतितं किरातैः समं युद्धम्, ते पराजिताः मेघमुखान् नाम कुमारान् कुलदेवता आराधयन्ति, ते सप्तरात्रं वर्षां वर्षयन्ति, भरतोऽपि चर्मरत्ने स्कन्धावार, // 262 // स्थापयित्वोपरि छत्ररत्नं स्थापयति, मणिरत्नं छत्ररत्नस्य प्रतीक्ष्यभागे(मध्ये दण्डस्य) स्थापयति, ततः- प्रभृति लोकेनाण्डप्रभवं जगत्प्रणीतमिति, तत् तत्र पूर्वाह्ने शालय उप्यन्ते, २००गुहमुग्धा०1०ण्णासमं०।०माणो। सत्तरत्तं। 0 पडिच्छिआ।