________________ श्रीआवश्यक नियुक्तिभाष्य| श्रीहारि० वृत्तियुतम् भाग-१ // 261 // इत्थ समोसरणे मरीइमाइआ बहवे कुमारा पव्वइआ। साम्प्रतमभिहितार्थसंग्रहपरमिदं गाथाचतुष्टयमाह 0.3 उपोद्धातनि०- सह मरुदेवाइ निग्गओ कहणं पव्वज उसभसेणस्स / बंभीमरीइदिक्खा सुंदरी ओरोहसु अदिक्खा // 344 // नियुक्तिः, नि०-पंच य पुत्तसयाई भरहस्स य सत्त नत्तूअसयाई। सयराहं पव्वइआतंमि कुमारा समोसरणे // 345 / / 0.3.2 द्वितीयद्वारम् , नि०-भवणवइवाणमंतरजोइसवासी विमाणवासी।सविडिइसपरिसा कासी नाणुप्पयामहिमं // 346 // वीरजिनादिनि०- दद्रूण कीरमाणिं महिमं देवेहि खत्तिओमरिई। सम्मत्तलद्धबुद्धी धम्म सोऊण पव्वइओ॥३४७॥ वक्तव्यताः। नियुक्तिः / कथनं धर्मकथा परिगृह्यते, मरुदेव्यै भगवद्विभूतिकथनं वा। तथा नप्तशतानीति पौत्रकशतानि / तथा सयराहमिति देशीवचनं 344-347 युगपदर्थाभिधायकं त्वरितार्थाभिधायकं वेति / मरीचिरिति जातमात्रो मरीचीन्मुक्तवान् इत्यतो मरीचिमान् मरीचिः, अभेदोप मरुदेवीचारान्मतुब्लोपाद्वेति, अस्य च प्रकृतोपयोगित्वात्कुमारसामान्याभिधाने सत्यपि भेदेनोपन्यासः / सम्यक्त्वेन लब्धा- प्राप्ता पुत्रादेमरीचेश्च बुद्धिर्यस्य स तथाविधः / शेषं सुगममिति गाथाचतुष्टयार्थः // 344-347 // कथानकं-भरहोऽवि भगवओ पूअं काऊण दीक्षा। चक्करयणस्स अट्ठाहिआमहिमं करियाइओ, निव्वत्ताए अट्ठाहिआए तं चक्करयणं पुव्वाहिमुहं पहावि, भरहो सव्वबलेण तमणुगच्छिआइओ,तंजोयणं गंतूण ठिअं, ततो साजोअणसंखा जाआ, पुव्वेण य मागहतित्थं पाविऊण अट्ठमभत्तोसितो रहेण समुद्दमवगाहित्ता चक्कणाभिं जाव, ततोणामकं सविसज्जियाइओ,सो दुवालसजोयणाणि गंतूण मागहतित्थकुमारस्स Oमरीचिवान् / 0 भरतोऽपि भगवतः पूजां कृत्वा चक्ररत्नस्याष्टाहिकामहिमानं कृतवान्, निवृत्तेऽष्टाहिके तच्चक्ररत्नं पूर्वाभिमुखं प्रधावितम्, भरतः सर्वबलेन / तदनुगतवान् तद्योजनं गत्वा स्थितम्, ततः सा योजनसंख्या जाता, पूर्वस्यां च मागधतीर्थं प्राप्याष्टमभक्तोषितो रथेन समुद्रमवगाह्य चक्रनाभिं यावत् , ततो नामाङ्कं शरं विसृष्टवान्, स द्वादश योजनानि गत्वा मागधतीर्थकुमारस्य पुत्वामुहं / // 261 //