SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 260 // भगवओ विभूई दंसेमि / ताहे भरहो हत्थिखंधे पुरओ काऊण निग्गओ, समवसरणदेसे य गयणमंडलं सुरसमूहेण 0.3 उपोद्घातविमाणारूढेणोत्तरंतेण विरायंतधयवडं पहयदेवदुंदुहिनिनायपूरियदिसामंडलं पासिऊण भरहो भणियाइओ-पेच्छ जइ एरिसी। नियुक्तिः, रिद्धीमम कोडिसयसहस्सभागेणवि, ततोतीए भगवओ छत्ताइच्छत्तंपासंतीएचेव केवलमुप्पण्णं / अण्णे भणंति-भगवओ. 0.3.2 द्वितीयद्वारम् , धम्मकहासइंसुणंतीए। तकालंच से खुट्टमाउगं, ततो सिद्धा, इह भारहोसप्पिणीए पढमसिद्धोत्तिकाऊण देवेहिं पूजा कया, वीरजिनादिसरीरं च खीरोदे छूढं, भगवं च समवसरणमज्झत्थो सदेवमणुयासुराए सभाए धम्मं कहेइ, तत्थ उसभसेणो नाम भरहपुत्तो वक्तव्यताः। नियुक्ति: 343 पुव्वबद्धगणहरनामगोत्तोजायसंवेगो पव्वइओ, बंभीय पव्वइआ, भरहोसावगोजाओ, सुंदरी पव्वयंती भरहेण इत्थीरयणं ज्ञानचक्रोभविस्सइत्ति निरुद्धा, सावि साविआ जाया, एस चउव्विहो समणसंघो। ते य तावसा भगवओनाणमुप्पण्णंति कच्छमहा- त्पाती, तातपूजा, कच्छवज्जा भगवओसगासमागंतूण भवणवइवाणमंतरजोइसियवेमाणियदेवाइण्णं परिसंदट्ठण भगवओसगासे पव्वइआ, मरुदेवी निर्गमः, भगवतो विभूति दर्शयामि / तदा भरतः हस्तिस्कन्धे पुरतः कृत्वा निर्गतः, समवसरणदेशे च गगनमण्डलं सुरसमूहेन विमानारूढेनोत्तरता विराजद्धजपटं पुत्रादेमरीचेश्व प्रहतदेवदुन्दुभिनिनादापूरितदिग्मण्डलं दृष्ट्वा भरतो भणितवान्- पश्य यदि ईदृशी ऋद्धिर्मम कोटीशतसहस्रभागेनापि, ततस्तस्या भगवतश्छत्रातिच्छत्रं पश्यन्त्या एव दीक्षा। केवलमुत्पन्नम्। अन्ये भणन्ति- भगवतो धर्मकथाशब्दं शृण्वन्त्याः / तत्कालं च तस्याः त्रुटितमायुः, ततः सिद्धा, इह भरतावसर्पिण्यां प्रथमसिद्ध इतिकृत्वा देवैः पूजा कृता, शरीरं च क्षीरोदे क्षिप्तम्, भगवांश्च समवसरणमध्यस्थः सदेवमनुजासुरायां सभायां धर्म कथयति, तत्र ऋषभसेनो नाम भरतपुत्रः पूर्वबद्धगणधरनामगोत्रः जातसंवेगः प्रव्रजितः, ब्राह्मी च प्रव्रजिता, भरतः श्रावको जातः, सुन्दरी प्रव्रजन्ती भरतेन स्त्रीरत्नं भविष्यतीति निरुद्धा, सापि श्राविका जाता, एष चतुर्विधः श्रमणसङ्घः। ते च तापसा भगवतो ज्ञानमुत्पन्नमिति कच्छमहाकच्छवर्जा भगवतः सकाशमागत्य भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवाकीर्णा पर्षदं दृष्टा भगवतः सकाशे प्रव्रजिताः, // 260 // अत्र समवसरणे मरीच्यादिका बहवः कुमाराः प्रव्रजिताः।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy