________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 119 // अंगारवईपमुहाओ देवीओ पव्वइयाओ, ताणिवि पंच चोरसयाणि तेणं गंतूण संबोहियाणि, एतं पसंगेण भणिअं, एत्थ 0.2 उप• इट्टापरंपरएण अहियारो, एस दव्वपरंपरओ॥८७॥ साम्प्रतं नियुक्तिशब्दस्वरूपाभिधानायेदमाह क्रमादिः, नियुक्ति: 88 नि०-णिजुत्ता ते अत्था जंबद्धा तेण होइ णिज्जुत्ती। तहविय इच्छावेइ विभासिउँ सुत्तपरिवाडी॥८॥ नियुक्तिनिश्चयेन सर्वाधिक्येन आदौ वा युक्ता नियुक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुतविषयाः, ते ह्यर्था निर्युक्ता एव सूत्रे, यद् स्वरूपम्। नियुक्तिः 89 यस्मात् बद्धाः सम्यग् अवस्थापिता योजिता इतियावत्, तेनेयं नियुक्तिः निर्युक्तानां युक्तिनिर्युक्तयुक्तिरिति प्राप्ते युक्तशब्दस्य गणधरकृता लोपः क्रियते, उष्ट्रमुखी कन्येति यथा, निर्युक्तार्थव्याख्या नियुक्तिरिति हृदयम् / आह-सूत्रे सम्यक् निर्युक्ता एवार्थाः पुनश्चेहैषां सूत्ररचना योजनं किमर्थं?, उच्यते, सूत्रे निर्युक्तानप्यर्थान् न सर्व एवाशेषान् अवबुध्यन्ते यतः, अतः। तथापि च सूत्रे निर्युक्तानपि सतः तत्प्रयोजनं च। एषयति- इषु इच्छायामित्यस्य ण्यन्तस्य लट् इति तिप्-शप्-गुणायादेशेषु कृतेषु एषयति, विविधं भाषितुं विभाषितुम्, का?- सूत्रपरिपाटी सूत्रपद्धतिरिति, एतदुक्तं भवति- अप्रतिबुध्यमाने श्रोतरि गुरुंतदनुग्रहार्थं सूत्रपरिपाट्येव विभाषितुमेषयतिइच्छत इच्छत मांप्रतिपादयितुमित्थं प्रयोजयतीवेति, सूत्रपरिपाटीमिति पाठान्तरम्, शिष्य एव गुरुंसूत्रपद्धतिमनवबुध्यमानः प्रवर्तयति- इच्छत इच्छत मम व्याख्यातुं सूत्रपरिपाटीमिति, व्याख्या च नियुक्तिरिति, अत: पुनर्योजनमित्थमदोषायैवेति, अलं विस्तरेण, गमनिकामात्रमेवैतदिति गाथार्थः॥८८॥ यदुक्तं अर्थपृथक्त्वस्य तैः कथितस्येति तीर्थकरगणधरैः, इदानीं 4- अङ्गारवतीप्रमुखाः देव्यः प्रव्रजिताः, तानि पञ्च चौरशतानि तेन गत्वा सम्बोधितानि / एतत् प्रसङ्गेन भणितम्, अत्र इष्टकापरम्परकेणाधिकारः, एष द्रव्यपरम्परकः॥ O अहवा सुयपरिवाडी सुओवएसोऽयं (वि०) श्रुतस्य विधिरिति तद्वृत्तिः। ॐ साध्वाधि०। 0 0 त् सूत्रे / 0 सूत्रेनि०। 0 सूत्रेऽनि०। 0 नेदम् / ७रं वा / OR मबुध्य०। // 112 //