________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 118 // तद्दिवसं चेव सा तीसे छिड्डाई मग्गइ, केण उवाएण मारेज्जा?, ते अण्णया कयाइ ओहाइया, ताए सा भणिआ, पेच्छ कूवे / 0.2 उपकिंपि दीसइ, सा दट्ठमारद्धा, ताए तत्थेव छूढा, ते आगता पुच्छंति, ताए भण्णति अप्पणो महिलं कीस न सारेह?, तेहि क्रमादिः, नियुक्ति: 87 णायं जहा एयाए मारिया, तओ तस्स बंभणचेडगस्स हिदए ठिअंजहा एसा मम पावकम्मा भगिणित्ति, सुव्वइ य भगवं सामायिकमहावीरोसव्वण्णू सव्वदरिसी, ततो एस समोसरणापुच्छति। ताहे सामी भणति-सा चेव सातव भगिणी, एत्थ संवेगमावन्नो नियुक्ति प्रतिज्ञा। सो पव्वइओ, एवं सोऊण सव्वा सा परिसा पतणुरागसंजुत्ता जाया। ततो मिगावती देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं वंदित्ता एवं वयासी-जं णवरं पज्जो आपुच्छामि, ततो तुज्झ सगासे पवयामित्ति भणिऊण पज्जो आपुच्छति, ततो पज्जोओ तीसे महतीमहालियाए सदेवमणुयासुराए परिसाए लजाए ण तरति वारेउं, ताहे विसज्जेइ, ततो मिगावती पज्जोयस्स उदयणकुमारं णिक्खेवगणिक्खित्तं काऊण पव्वइआ, पज्जोअस्सवि अट्ठ यद्दिवस एवानीता तद्दिवस एव तस्याश्छिद्राणि मार्गयति, केनोपायेन मार्येत, तेऽन्यदा कदाचिदुद्धाविताः, तया सा भणिता, पश्य कूपे किमपि दृश्यते, सा द्रष्टुमारब्धा, तया तत्रैव क्षिप्ता, ते आगताः पृच्छन्ति, तया भण्यन्ते- आत्मनो महेलां किं न रक्षत (सारयत)?, तैतिं- यथैतया मारिता, ततस्तस्य ब्राह्मणचेटकस्य / हृदि स्थितं- यथैषा मम पापकर्मा भगिनीति, श्रूयते च भगवान्महावीरः सर्वज्ञः सर्वदर्शी, तत एष समवसरणात् पृच्छति। तदा स्वामी भणति- सैव सा तव भगिनी, अत्र संवेगमापन्नः स प्रव्रजितः, एवं श्रुत्वा सर्वा सा परिषत् प्रतनुरागसंयुक्ता जाता, ततो मृगावती देवी यत्रैव श्रमणो भगवान्. महावीरः तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दित्वा एवमवादीत्- यत् परं प्रद्योतमापृच्छामि, ततस्त्वत्सकाशे प्रव्रजामीति भणित्वा प्रद्योतमापृच्छति, ततः प्रद्योतस्तस्यामतिमहत्यां सदेवमनुजासुरायां पर्षदि लज्जया न शक्नोति वारयितुम, तस्मात्, विसर्जयति (व्यसृक्षत्), ततो मृगावती प्रद्योत उदयनकुमारस्य निक्षेपनिक्षिप्तम् कृत्वा प्रव्रजिता, प्रद्योतस्याप्यष्टौ 20 ते या0 एत्थ / 0 सारवेह। समोसरणे। 9 एतं / // 11