________________ 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्. श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 382 // य, सामिस्स पासे सवाणि उवगरणाणि विउव्वइ, ताहे सो खुडुओ गहिओ, तुमं कीस एत्थ सोहेसि?, साहइ- मम धम्मायरिओ रत्तिंमा कंटए भंजिहिति सो सुहं रत्तिं खत्तं खणिहिति, सो कहिं?, कहिते गया दिट्ठो सामी, ताणि य परिपेरन्ते पासंति, गहितो आणिओ, तत्थ सुमागहो नाम रट्ठिओ पियमित्तो भगवओ सो मोएइ, ततो सामी तोसलिं गओ, तत्थवि तहेव गहिओ, नवरं- उक्कलंबिज्जिउमाढत्तो, तत्थ से रज्जू छिण्णो, एवं सत्त वारा छिण्णो, ताहे सिटुं तोसलियस्स खत्तियस्स, सो भणति-मुयह एस अचोरो निद्दोसो, तं खुड्डयं मग्गह, मग्गिजंतो न दीसइ, नायं जहा देवोत्ति नि०- सिद्धत्थपुरे तेणेत्ति कोसिओ आसवाणिओ मोक्खो।वयगाम हिंडऽणेसण बिइयदिणे बेइ उवसंतो॥५११॥ ततो सामी सिद्धत्थपुरं गतो, तत्थवि तेण तहा कयं जहा तेणोत्ति गहिओ, तत्थ कोसिओ नाम अस्सवाणियओ, तेण कुंडपुरे सामी दिढिल्लओ, तेण मोयाविओ। ततो सामी वयगामंति गोउलं गओ, तत्थ य तद्दिवसं छणो, सव्वत्थ परमण्णं उवक्खडियं, चिरंच तस्स देवस्स ठियस्स उवसग्गे काउंसामी चिंतेइ-गया छम्मासा, सोगतोत्ति अतिगओजाव असणाओ च, स्वामिनः पार्श्वे सर्वाण्युपकरणानि विकुर्वति, तदा स क्षुल्लको गृहीतः, त्वं कथमत्र शोधयसि?, कथयति- मम धर्माचार्यः रात्रौ मा कण्टका भासिषुः इति स सुखं रात्रौ खात्रं खनिष्यति, स व?, कथिते गता दृष्टः स्वामी, तानि च परितः पर्यन्ते पश्यन्ति, गृहीत आनीतः, तत्र सुमागधो नाम राष्ट्रिकः पितृमित्रं भगवतः स मोचयति, ततः स्वामी तोसलीं गतः, तत्रापि तथैव गृहीतः नवरं उल्लम्बयितुमारब्धः, तत्र तस्य रज्जुश्छिन्ना, एवं सप्त वारांश्छिन्ना, तदा शिष्टं तोसलिकाय क्षत्रियाय, सभणति- मुञ्चतः एषोऽचोरो निर्दोषः, तं क्षुल्लकं मार्गयत,मार्यमाणो न दृश्यते, ज्ञातं यथा देव इति। ततः स्वामी सिद्धार्थपुरं गतः, तत्रापि तेन तथा कृतं यथा स्तेन ॐ इति गृहीतः, तत्र कौशिकनामा अश्ववणिक्, तेन कुण्डपुरे स्वामी दृष्टः, तेन मोचितः। ततः स्वामी व्रजग्राममिति गोकुलं गतः, तत्र च तस्मिन् दिवसे क्षणः, सर्वत्र परमानमुपस्कृतम्, तस्मिन् देवे च चिरमुपसर्गान्कृत्वा स्थिते स्वामी चिन्तयति- गताः षण्मासाः स गत इति अतिगतो यावदनेषणाः अतत्थवि प्र०। वीरजिनादिवक्तव्यताः। नियुक्ति: 511 सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसनन्दः, पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। नियतिग्रह // 382 //