SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ०.३उपोद्धातनियुक्तिः, 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 383 // द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः | 512-513 | सामुद्रिक: पुष्यो,गोशाल: विजयानन्द सुनन्दै पारणानि, | कोल्लाके गोशाल करेति, ततो सामी उवउत्तो पासति, ताहे अद्धहिंडिए नियत्तो, बाहिं पडिमं ठिओ, सो य सामि ओहिणा आभोएति- किं भग्गपरिणामो न वत्ति?, ताहे सामी तहेव सुद्धपरिणामो, ताहे दटुं आउट्टो, न तीरइ खोभेउं, जो छहिंमासेहिं न चलिओ एस दीहेणावि कालेणन सक्का चालेउं, ताहे पादेसुपडिओ भणति-सच्चंजंसक्कोभणति, सव्वं खामेइ- भगवं! अहं भग्गपतिण्णो तुम्हे समत्तपतिण्णा नि०- वच्चह हिंडह न करेमि किंचि इच्छा न किंचि वत्तव्वो। तत्थेव वच्छवाली थेरी परमन्नवसुहारा // 512 // नि०- छम्मासे अणुबद्धं देवो कासीय सो उ उवसग्गं / दट्ठण वयग्गामे वंदिय वीरं पडिनियत्तो॥५१३ / / जाह एत्ताहे अतीह न करेमि उवसग्गं, सामी भणति- भो संगमय! नाहं कस्सइ वत्तव्वो, इच्छाए अतीमि वा णवा, ताहे सामी बितियदिवसे तत्थेव गोउले हिंडतो वच्छवालथेरीए दोसीणेण पायसेण पडिलाभिओ, ततो पंच दिव्वाणि पाउन्भूयाणि, एगे भणंति-जहा तद्दिवसंखीरं न लद्धं ततो बितियदिवसे ऊहारेऊण उवक्खडियं तेण पडिलाभिओ। इओ य सोहम्मे कप्पे सव्वे देवा तद्दिवसं ओव्विग्गमणा अच्छंति, संगमओ य सोहम्मे गओ, तत्थ सक्को तं दखूण परंमुहो ठिओ, भणइ देवे- भो! करोति, ततः स्वाम्युपयुक्त पश्यति, तदाऽर्धहिण्डितो निर्गतः, बहिः प्रतिमया स्थितः, स च स्वामिनमवधिनाऽऽभोगयति- किं भग्नपरिणामो नवेति, तदा स्वामी तथैव शुद्धपरिणामः, तदा दृष्ट्वाऽऽवृत्तः, न शक्यते क्षोभयितुम्, यः षड्भिर्मासैन चलित एष दीर्घेणापि कालेन न शक्यश्चालयितुम्, तदा पादयोः पतितो भणति- सत्यं यच्छको भणति, सर्व क्षमयति- भगवन्तः! अहं भग्नप्रतिज्ञो यूयं समाप्तप्रतिज्ञाः। याताऽधुनाऽटत न करोम्युपसर्गम, स्वामी भणति- भोः संगमक! नाहं केनापि वक्तव्य इच्छयाऽटामि वा नवा, तदा स्वामी द्वितीयदिवसे तत्रैव गोकुले हिण्डमानः, वत्सपालिकया स्थविरया पर्युषितेन पायसेन प्रतिलाभितः, ततः पञ्च दिव्यानि प्रादुर्भूतानि, एके भणन्ति- यथा तद्दिवसा क्षीरेयी न लब्धा ततो द्वितीयदिवसे अवधार्योपस्कृतं तेन प्रतिलाभितः। इतश्च सौधर्मे कल्पे सर्वे देवाः तद्दिवसं (यावत्) उद्विग्नमनसस्तिष्ठन्ति, संगमकश्च सौधर्मं गतः, तत्र शक्रस्तं दृष्ट्वा पराङ्मुखः स्थितो भणति देवान् भोः पडिलाभिओ इति पर्यन्तं न प्र०। प्रव्रज्या , सुवर्णखले नियतिग्रहा नन्दोपनन्दी, दाहः,चम्पायां चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 383 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy