SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 384 // सुणह एस दुरप्पा, ण एएण अम्हवि चित्तावरक्खा कया अन्नेसिं वा देवाणं, जओ तित्थकरो आसाइओ, न एएण अम्ह कचं, असंभासो निव्विसओ य कीरउ नि०- देवो चु(ठि) ओमहिडीओ वरमंदरचूलियाइ सिहरंमि। परिवारिउ सुरवहूहिं आउंमि सागरे सेसे // 514 // ताहे निच्छूढो सह देवीहिं मंदरचूलियाए जाणएण विमाणेणागम्म ठिओ, सेसा देवा इंदेण वारिता, तस्स सागरोवमठिती सेसा॥ नि०- आलभियाए हरि विजू जिणस्स भत्तिएँ वंदओ एइ। भगवं पियपुच्छा जिय उवसग्गत्ति थेवमवसेसं // 515 // नि०- हरिसह सेयवियाए सावत्थी खंद पडिम सक्को य / ओयरिउंपडिमाए लोगो आउट्टिओ वंदे॥५१६॥ तत्थ सामी आलभियं गओ, तत्थ हरि विजुकुमारिंदो एति, ताहे सो वंदित्ता भगवओ महिमं काऊण भणति- भगवं! पियंपुच्छामो, नित्थिण्णा उवसग्गा, बहुंगयं थोवमवसेसं, अचिरेण भे केवलनाणं उप्पन्जिहिति / ततो सेयबियंगओ, तत्थ हरिसहो पियपुच्छओ एइ, ततो सावत्थिं गओ, बाहिं पडिमं ठिओ, तत्थ खंदगपडिमाए महिमं लोगो करेइ, सक्को ओहिं पउंजति, जाव पेच्छइ खंदपडिमाए पूर्य कीरमाणं, सामिंणाढायंति, उत्तिण्णो, सा य अलंकिया रहं विलग्गिहितित्ति, ताहे - शृणुत एष दुरात्मा, नैतेनास्माकमपि चित्तावरक्षा कृता अन्येषां वा देवानाम्, यतस्तीर्थकर आशातितः, नैतेनास्माकं कार्यम्, असंभाष्यो निर्विषयश्च क्रियताम्। OR तदा नियूंढः सह देवीभिः मन्दरचूलिकायां यानकेन विमानेनागत्य स्थितः, शेषा देवा इन्द्रेण वारिताः, तस्य सागरोपमस्थितिः शेषा। तत्र स्वामी आलम्भिकां गतः, इतत्र हरिर्विद्युत्कुमारेन्द्र एति, तदा स वन्दित्वा भगवतो महिमानं कृत्वा भणति- भगवन्! प्रियं पृच्छामि निस्तीर्णा उपसर्गाः, बहु गतं स्तोकमवशेषम्, अचिरेण भवतां केवलज्ञानमुत्पत्स्यते। ततः श्वेताम्बीं गतः, तत्र हरिस्सहः प्रियप्रच्छक एति, ततः श्रावस्तीं गतः, बहिः प्रतिमया स्थितः, तत्र स्कन्दप्रतिमाया महिमानं लोकः करोति, शक्रोऽवधिं प्रयुनक्ति, यावत्प्रेक्षते स्कन्दप्रतिमायाः पूजां क्रियमाणाम्, स्वामिनं नाद्रियन्ते, अवतीर्णः, सा च अलङ्कता रथं विलगयिष्यतीति, तदा - 0.3 उपोद्धातनियुक्ति:, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 514-516 सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दा पारणानि, कोल्लाके गांशालप्रव्रज्या सवर्णखले नियतिग्रहः, नन्दापनन्दो. | दाहःचम्पायां चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 384 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy