SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 385 // सक्को तं पडिमं अणुपविसिऊण भगवंतेण पट्ठिओ, लोगो तुट्ठो भणति- देवो सयमेव विलग्गिहिति, जाव सामि गंतूण वंदति, ताहे लोगो आउट्टो, एस देवदेवोति महिमं करेइ जाव अच्छिओ नि०-कोसंबी चंदसूरोयरणं वाणारसीय सक्कोउ। रायगिहे ईसाणो महिला जणओय धरणोय // 517 // ततो सामी कोसंबिं गतो, तत्थ चंदसूरा सविमाणा महिमं करेंति, पियं च पुच्छंति, वाणारसीय सक्को पियं पुच्छइ, रायगिहे ईसाणो पियं पुच्छइ, मिहिलाए जणगो राया पूर्व करेति, धरणो य पियपुच्छओ एइ नि०-वेसालि भूयणंदो चमरुप्पाओय सुंसुमारपुरे। भोगपुरि सिंदकंदग माहिंदोखत्तिओ कुणति // 518 // ततो सामी वेसालिं नगरिं गतो, तत्थेक्कारसमो वासारत्तो, तत्थ भूयाणंदो पियं पुच्छइ नाणं च वागरेइ / ततो सामी सुंसुमारपुरं एइ, तत्थ चमरो उप्पयति, जहा पन्नत्तीए, ततो भोगपुरं एइ, तत्थ माहिंदो नाम खत्तिओ सामिंदतॄण सिंदिकंदयेण आहणामित्ति पहावितो, सिंदी- खजूरी नि०- वारण सणंकुमारे नंदीगामे पिउसहा वंदे / मंढियगामे गोवो वित्तासणयंच देविंदो॥५१९॥ & शक्रस्तां प्रतिमामनुप्रविश्य भगवन्मार्गेण प्रस्थितः, लोकस्तुष्टो भणति- देवः स्वयमेव विलगिष्यति, यावत्स्वामिनं गत्वा वन्दते, तदा लोक आवृत्तः- एष देवदेव 8 इति महिमानं करोति यावत् स्थितः। ततः स्वामी कौशाम्ब्यां गतः, तत्र सूर्याचन्द्रमसौ सविमानौ महिमानं कुरुतः, प्रियं च पृच्छतः, वाराणस्यां शक्रः प्रियं पृच्छति, राजगृहे ईशानः प्रियं पृच्छति, मिथिलायां जनको राजा पूजां करोति, धरणश्च प्रियप्रच्छक एति। 0 ततः स्वामी विशाला नगरी गतः, तत्रैकादशो वर्षारात्रः, तत्र भूतानन्दः प्रियं पृच्छति, ज्ञानं च व्यागृणाति / ततः स्वामी सुंसुमारपुरमेति, तत्र चमर उत्पतति, यथा प्रज्ञप्तौ, ततो भोगपुरमेति, तत्र माहेन्द्रो नाम क्षत्रियः स्वामिनं दृष्ट्वा सिन्दीकण्डकेन आहन्मीति प्रधावितः, सिन्दी खर्जूरी। 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 517-519 सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, सवर्णखले नितिग्रहा नन्दोपनन्दो, दाहः, चम्पायां चतुर्मासः, विविधोपसगादिः दवानामागमनादिः। // 385 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy