SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। 520-521 सामुद्रिक: पुष्यो,गोशाल:, विजयानन्दसुनन्दैः नियुक्तिः पारणानि, श्रीआवश्यक एत्थंतरे सणंकुमारो एति, तेण धाडिओ तासिओ य, पियं च पुच्छइ / ततो नंदिगाम गओ, तत्थ णंदी नाम भगवओ नियुक्ति पियमित्तो, सो महेइ, ताहे मेंढियं एइ / तत्थ गोवो जहा कुम्मारगामे तहेव सक्केण तासिओ वालरज्जुएण आहणंतोभाष्यश्रीहारि० नि०-कोसंबिएसयाणीओ अभिग्गहो पोसबहुल पाडिवई। चाउम्मास मिगावई विजयसुगुत्तो यनंदाय // 520 // वृत्तियुतम् नि०- तच्चावाई चंपा दहिवाहण वसुमई विजयनामा। धणवह मूला लोयण संपुल दाणे य पव्वजा / / 521 // भाग-१ // 386 // ततो कोसंबिं गओ, तत्थ सयाणिओ राया, मियावती देवी, तच्चावाती नामा धम्मपाढओ, सुगुत्तो अमच्चो, णंदा से भारिया, सा य समणोवासिया, सा य सडित्ति मियावईए वयंसिदा, तत्थेव नगरे धणावहो सेट्ठी, तस्स मूला भारिया, Bएवं ते सकम्मसंपउत्ता अच्छंति / तत्थ सामी पोसबहुलपाडिवए इमं एयारूवं अभिग्गहं अभिगिण्हइ चउव्विहं- दव्वओ 4 दव्वओ कुम्मासे सुप्पकोणेणं, खेत्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खायरेसु, भावतो जहा रायधूया दासत्तणं पत्ता नियलबद्धा मुंडियसिरा रोवमाणी अट्ठमभत्तिया, एवं कप्पति सेसन कप्पति, एवं घेत्तूण कोसंबीए अच्छति, दिवसे दिवसे भिक्खायरियं च फासेइ, किं निमित्तं?, बावीसं परीसहा भिक्खायरियाए उइजंति, एवं चत्तारि मासे कोसंबीए B Oअत्रान्तरे सनत्कुमार आगच्छति, तेन निर्धाटितः त्रासितश्च, प्रियं पृच्छति / ततो नन्दीग्रामं गतः, तत्र नन्दीनामा भगवतः पितृमित्रम्, स महति / तदा मेण्ढिकामेति, तत्र गोपो यथा कूर्मारग्रामे तथैव शक्रेण त्रासितः वालरज्वाऽऽघ्नन् / 0 ततः कोशाम्ब्यां गतः, तत्र शतानीको राजा, मृगावती देवी, तत्त्ववादी नाम धर्मपाठकः, सुगुप्तोऽमात्यो, नन्दा तस्य भार्या, सा च श्रमणोपासिका, सा च श्राद्धीति मृगावत्या वयस्या, तत्रैव नगरे धनावहः श्रेष्ठी, तस्य मूला भार्या, एवं ते स्वकर्मसंप्रयुक्तास्तिष्ठन्ति / तत्र स्वामी पौष्णकृष्णप्रतिपदि इममेतद्रूपममिग्रहमभिगृह्णाति चतुर्विधं द्रव्यतः 4 / द्रव्यतः कुल्माषाः सूर्पकोणेन, क्षेत्रतः देही विष्कभ्य, कालतो निवृत्तेषु भिक्षाचरेषु, *भावतो यथा राजसुता दासत्वं प्राप्ता निगडबद्धा मुण्डितशिराः रुदन्ती अष्टमभक्तिका, एवं कल्पते शेषं न कल्पते, एवं गृहीत्वा कोशाम्ब्यां तिष्ठति, दिवसे दिवसे भिक्षाचर्यां च स्पृशति, किं निमित्तं? - द्वाविंशतिः परीषहा भिक्षाचर्यायामुदीर्यन्ते, एवं चत्वारो मासाः कोशाम्ब्यां कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नितिग्रह नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, विविधोपसर्गादिः देवानामा[गमनादिः। // 386 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy