SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 387 // विजयानन्द सुनन्दै: कोल्लाके हिंडंतस्सत्ति / ताहे नंदाए घरमणुप्पविट्ठो, ताहे सामी णाओ, ताहे परेण आदरेण भिक्खा णीणिया, सामी निग्गओ, सा 0.3 उपोद्घातअधितिं पगया, ताओ दासीओ भणंति- एस देवजओ दिवसे दिवसे एत्थ एइ, ताहे ताए नायं- नूणं भगवओ अभिग्गहो 0.3.2 द्वितीयद्वारम् , कोई, ततो निरायं चेव अद्धिती जाया, सुगुत्तो य अमच्चो आगओ, ताहे सो भणति-किं अधितिं करेसि?, ताए कहियं, वीरजिनादि वक्तव्यताः। भणति- किं अम्ह अमच्चत्तणेणं?, एवच्चिरं कालं सामी भिक्खं न लहइ, किं च ते विन्नाणेणं?, जड़ एवं अभिग्गहं न नियुक्तिः 520-521 याणसि, तेण सा आसासिया, कल्ले समाणे दिवसे जहा लहइ तहा करेमि / एयाए कहाए वट्टमाणीए विजया नाम पडिहारी सामुद्रिक: पुष्यों,गोशाल:, मिगावतीए भणिया सा केणइ कारणेणं आगया, सा तं सोऊण उल्लावं मियावतीए साहइ, मियावतीवितं सोऊण महया दुक्खेणाभिभूया, सा चेडगधूया अतीव अद्धितिं पगया, राया य आगओ पुच्छइ, तीए भण्णइ-किं तुज्झ रज्जेणं? मते पारणानि, वा?, एवं सामिस्स एवतियं कालं हिंडंतस्स भिक्खाभिग्गहो न नजइ, न च जाणसि एत्थ विहरतं, तेण आसासिया- तहा गोशाल प्रव्रज्या, करेमि जहा कल्ले लभइ, ताहे सुगुत्तं अमच्चं सद्दावेइ, अंबाडेइ य- जहा तुमं आगयं सामिं न याणसि, अज्ज किर चउत्थो / सुवर्णखले नन्दोपनन्दो, हिण्डमानस्येति / तदा नन्दाया गृहमनुप्रविष्टः, तदा स्वामी ज्ञातः, तदा परेणादरेण भिक्षा आनीता, स्वामी निर्गतः, साऽधृति प्रगता, ता दास्यो भणन्ति- एष देवार्यो दाहः, चम्पायां चतुर्मासः, दिवसे दिवसेऽत्रायाति, तदा तया ज्ञातं- नूनं भगवतोऽभिग्रहः कश्चित् , ततो नितरां चैवाधृतिर्जाता, सुगुप्तश्वामात्य आगतः, तदा स भणति- किमधृतिं करोषि?, तया 8 विविधोपसकथितम्, भणति- किमस्माकममात्यत्वेन? इयच्चिर कालं स्वामी मिक्षा न लभते, किं च तव विज्ञानेन?, यद्येनमभिग्रहं न जानासि, तेन साऽऽश्वासिता, कल्ये समाने 8 गर्गादिः (सति) दिवसे यथा लभते तथा करोमि। एतस्यां कथायां वर्तमानायां विजया नाम प्रतिहारिणी मृगावत्या भणिता सा केनचित्कारणेनागता, सा तमुल्लापं श्रुत्वा मृगावती गमनादिः। कथयति, मगावत्यपि तं श्रुत्वा महता दुःखेनाभिभूता, सा चेटकदुहिताऽतीवा धृति प्रगता, राजा चागतः पृच्छति, तया भण्यते- किं तव राज्येन मया वा?. एवं स्वामिन / / 287 / / एतावन्तं कालं हिण्डमानस्य भिक्षाभिग्रहो न ज्ञायते, न च जानास्यत्र विहरन्तम्, तेनाश्वासिता- तथा करिष्यामि यथा कल्ये लभते, तदा सुगुप्तममात्यं शब्दयति Bउपलभते च- यथा त्वमागतं स्वामिनं न जानासि, अद्य किल चतुर्थो - नितिग्रहा देवानामा
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy