________________ नियुक्तिः, 0.3.2 द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 388 // सनन्दैः मासो हिंडंतस्स, ताहे तच्चावादी सद्दावितो, ताहे सो पुच्छिओ सयाणिएण- तुन्भं धम्मसत्थे सवपासंडाण आयारा आगया 2. उपोद्घातते तुमं साह, इमोऽवि भणितो- तुमंपि बुद्धिबलिओ साह, ते भणंति- बहवे अभिग्गहा, ण णज्जंति को अभिप्पाओ?, दव्वजुत्ते खेत्तजुत्ते कालजुत्ते भावजुत्ते सत्त पिंडेसणाओ सत्त पाणेसणओ, ताहे रण्णा सव्वत्थ संदिट्ठाओ लोगे, तेणवि वीरजिनादि वक्तव्यताः। परलोयकंखिणा कयाओ, सामी आगतो, न य तेहिं सव्वेहिं पयारेहिं गेण्हइ, एवं च ताव एयं / इओ य सयाणिओ चंपं नियुक्तिः 520-521 पहाविओ, दधिवाहणं गेण्हामि, नावाकडएणं गतो एगाते रत्तीते, अचिंतिया नगरी वेढिया, तत्थ दहिवाहणो पलाओ, सामुद्रिकः पुष्यो,गोशाल: रण्णा य जग्गहो घोसिओ, एवं जग्गहे घुढे दहिवाहणस्स रण्णो धारिणी देवी, तीसे धूया वसुमती, सा सह धूयाए एगेण विजयानन्दहोडिएण गहिया, राया य निग्गओ, सो होडिओ भणति- एसा मे भज्जा, एयं च दारियं विक्केणिस्सं, (ग्रं 5500) सा तेण पारणानि, कोल्लाके मणोमाणसिएण दुक्खेण एसा मम धूया ण णज्जइ किं पाविहितित्ति अंतरा चेव कालगया, पच्छा तस्स होडियस्स चिंता गोशालजाया- दुट्ठ मे भणियं-महिला ममं होहित्ति, एतं धूयं से ण भणामि, मा एसावि मरिहित्ति, ता मे मोल्लंपि ण होहित्ति ताहे नन्दोपनन्दौ, - मासो हिण्डमानस्य, तदा तत्त्ववादी शब्दितः, तदा स पृष्टः शतानीकेन- तव धर्मशास्त्रे सर्वपाषण्डानामाचारा आगतास्तान् त्वं कथय, अयमपि भणितः- त्वमपि दाहः चम्पायां बुद्धिबली कथय, तौ भणतः- बहवोऽभिग्रहाः, न ज्ञायते कोऽभिप्रायः, द्रव्ययुक्तः क्षेत्रयुक्तः कालयुक्तो भावयुक्तः सप्त पिण्डैषणाः सप्त पानैषणाः, तदा राज्ञा सर्वत्र चतुर्मासः, विविधोपससंदिष्टा लोके, तेनापि परलोककाक्षिणा कृताः, स्वाम्यागतः, न च तैः सर्वैः प्रकारैर्गृह्णाति, एवं च तावदेतत् / इतश्च शतानीकश्चम्पां प्रधावितः, दधिवाहनं गृह्णामि, गादिः देवानामा* नौकटकेन गत एकया रात्र्या, अचिन्तिता वेष्टिता नगरी, तत्र दधिवाहनो राजा पलायितः, राज्ञा च यद्गहो घोषितः, एवं यद्गहे घुष्टे दधिवाहनस्य राज्ञो धारिणी देवी,* गमनादिः। तस्याः पुत्री वसुमती, सा सह दुहित्रा एकेन नाविकेन गृहीता, राजा च निर्गतः, स नाविको भणति- एषा मे भार्या, एतां च बालिकां विक्रेष्ये, सा तेन मनोमानसिकेन // 388 // दुःखेन एषा मम दुहिता न ज्ञायते किं प्राप्स्यतीति इत्यन्तरैव कालगता, पश्चात्तस्य नाविकस्य चिन्ता जाता दुष्ठ मया भणितं- महिला मम भविष्यतीति, एतां दुहितरं तस्या न भणामि, मा एषापि मृतेति, ततो मे मूल्यमपि न भविष्यतीति, तदा सुवर्णखले प्रवज्या, नियतिग्रहा