SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ०.३उपोद्वातनियुक्ति:, 2.32 द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 389 // वीरजिनादिवक्तव्यताः। नियुक्तिः 520-521 तेण अणुयत्तंतेण आणिया विवणीए उड्डिया, धणावहेण दिट्ठा, अणलंकियलावण्णा अवस्संरण्णो ईसरस्स वा एसा धूया, मा आवई पावउत्ति, जत्तियं सो भणइ तत्तिएण मोल्लेण गहिया, वरं तेण समं मम तंमि नगरे आगमणं गमणंच होहितित्ति, णीया णिययघरं, कासि तुमंति पुच्छिया, न साहइ, पच्छा तेण धूयत्ति गहिया, एवं सा पहाविया, मूलावि तेण भणियाएस तुज्झ धूया, एवं सा तत्थ जहा नियघरं तहा सुहंसुहेण अच्छति, ताएवि सो सदासपरियणो लोगो सीलेणं विणएण य सव्वो अप्पण्णिज्जओ कओ, ताहे ताणि सव्वाणि भणंति- अहो इमा सीलचंदणत्ति, ताहे से बितियं नाम जायं-चंदणत्ति, एवं वच्चति कालो, ताए य घरणीए अवमाणो जायति, मच्छरिजइय, कोजाणति? कयाति एस एयं पडिवज्जेज्जा, ताहे अहं घरस्स अस्सामिणी भविस्सामि, तीसे य वाला अतीव दीहा रमणिज्जा किण्हा य, सो सेट्ठी मज्झण्हे जणविरहिए आगओ, जाव नत्थी कोइ जो पादे सोहेति, ताहे सा पाणियं गहाय निग्गया, तेण वारिया, सा मड्डाए पधाविया, ताहे धोवंतीए वाला बद्धेल्लया छुट्टा, मा चिक्खिल्ले पडिहिंतित्ति तस्स हत्थे लीलाकट्ठयं, तेण धरिया, बद्धा य, मूलाय ओलोयणवरगया पेच्छइ 8 तेनानुवर्त्तयता आनीता विपण्यामूर्वीकृता, धनावहेन दृष्टा, अनलडूतलावण्याऽवश्यं राज्ञ ईश्वरस्य वैषा दुहिता, मा आपदः प्रापदिति, यावत्स भणति तावता मूल्येन गृहीता, वरं तेन समं मम तस्मिन्नगरे आगमनं गमनं च भविष्यतीति, नीता निजगृहम्, कासि त्वमिति पृष्टा, न कथयति, पश्चात्तेन दुहितेति गृहीता, एवं सा स्नपिता, & मूलाऽपि तेन भणिता- एषा तव दुहिता, एवं सा तत्र यथा निजगृहे तथा सुखंसुखेन तिष्ठति, तयापि स सदा सपरिजनो लोकः शीलेन विनयेन च सर्व आत्मीयः कृतः, तदा ते सर्वे मनुष्या भणन्ति- अहो इयं शीलचन्दनेति, तदा तस्या द्वितीय नाम जातं चन्दनेति, एवं व्रजति कालः, तया च गृहिण्या अपमानो जायते, मत्सरायते च, को जानाति? कदाचिदेष एतां प्रतिपद्येत, तदाऽहं गृहस्यास्वामिनी भविष्यामि, तस्याश्च वाला अतीव दीर्घा रमणीयाः कृष्णाश्च,स श्रेष्ठी मध्याह्ने जनविरहिते आगतः,8 यावन्नास्ति कोऽपि यः पादौ शोधयति, तदा सा पानीयं गृहीत्वा निर्गता, तेन वारिता, सा बलात् प्रधाविता, तदा प्रक्षालयन्त्या वाला बद्धाश्छटिताः. मा कर्दमे पप्तन (इति) तस्य हस्ते लीलाकाष्ठं तेन धृताः बद्धाश्च, मूला चावलोकनवरगता प्रेक्षते, - सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, सूवर्णखले यापच्छइ. नियतिग्रह, नन्दोपनन्दी, दाहः,चम्पायां चतुर्मासः, विविधापसगादिः देवानामादेवान गमनादिः। // 389 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy