________________ त: द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 381 // वीरजिनादिवक्तव्यता:। पुष्यो,गोशाल: विजयानन्द पवत्ता, जम्हा सक्केण पूइओ ताहे ठिआ, ताहे सामी एगंतं अच्छति, ताहे संगमओ उहसेइ-न सक्का तुमं ठाणाओ चाले?, 1.3 उपोद्धातपेच्छामिता गामं अतीहि, ताहे सक्को आगतो पुच्छइ-भगवं! जत्ता भे?जवणिज्जं अव्वाबाहं फासुयविहारं?, वंदित्ता गओ नि०- तोसलिकुसीसरूवं संधिच्छेओइमोत्ति वज्झोय। मोएइ इंदालिउ तत्थ महाभूइलो नामं // 509 // ताहे सामी तोसलिं गतो, बाहिं पडिमं ठिओ,ताहे सो देवो चिंतेइ, एस न पविसइ, एत्ताहे एत्थवि से ठियस्स करेमि नियुक्तिः 501-510 उवसग्गं, ततो खुड्डगरूवं विउव्वित्ता संधिं छिदइ उवकरणेहिं गहिएहिं धाडीए तओ सो गहितो भणति, मा ममं हणह, अहं सामुद्रिकः किं जाणामि?, आयरिएण अहं पेसिओ, कहिं सो?, एस बाहि अमुए उज्जाणे, तत्थ हम्मति, बज्झति य, मारेजउत्ति य सुनन्दैः वज्झो णीणिओ, तत्थ भूइलो नाम इंदजालिओ, तेण सामी कुंडग्गामे दिट्ठओ, ताहे सो मोएइ, साहइ य- जहा एस सिद्धत्थरायपुत्तो, मुक्को खामिओ य, खुड्डओ मग्गिओ, न दिट्ठो, नायं जहा से देवो उवसग्गं करेइ नि०- मोसलिसंधि, सुमागह मोएई रट्टिओ पिउवयंसो। तोसलिय सत्तरज्जूवावत्ति तोसलीमोक्खो॥५१०॥ ततो भगवं मोसलिंगओ, तत्थवि बाहिं पडिमं ठिओ, तत्थवि सो देवो खुड्डगरूवं विउव्वित्ता संधिमग्गं सोहेइ पडिलेहेइ - प्रवृत्ता, यस्मात् शक्रेण पूजितस्तस्मात्स्थिता (निवृत्ता), तदा स्वाम्येकान्ते तिष्ठति, तदा संगमकोऽपहसति- न शक्यस्त्वं स्थानाच्चालयितुं?, प्रेक्षे तावद्गामं याहि, गादिः तदा शक्र आगतः पृच्छति-भगवन्! यात्रा भवतां? यापनीयमव्याबाधं प्रासुकविहारः, वन्दित्वा गतः। 0 तदा स्वामी तोसलिं गतः, बहिः प्रतिमया स्थितः, तदा स. देवश्चिन्तयति- एष न प्रविशति, अधुनाऽत्रापि अस्य स्थितस्य करोम्युपसर्गम्, ततः क्षुल्लकरूपं विकुळ सन्धिं छिनत्ति उपकरणेषु गृहीतेषु धाट्या, ततः स गृहीतो भणति- मा मां वधिष्ट अहं किं जाने?, आचार्येणाहं प्रेषितः, क्व सः?, एष बहिरमुकस्मिन्नुद्याने, तत्र हन्यते बध्यते च, मार्यतामिति च वध्यो निष्काशितः, तत्र भूतिलो नामेन्द्रजालिकः, तेन स्वामी कुण्डग्रामे दृष्टः, तदा स मोचयति, कथयति च- यथैष सिद्धार्थराजपुत्रो, मुक्तः क्षामितश्च, क्षुल्लको मार्गितः, न दृष्टः, ज्ञातं यथा तस्य देव उपसर्ग करोति। ततो भगवान मोसलिं गतः, तत्रापि बहिः प्रतिमया स्थितः, तत्रापि स देवः क्षल्लकरूपं विकुळ सन्धिमार्ग शोधयति प्रतिलिखति. पॉरणानि. कोल्लाके गोशालप्रव्रज्या, नियतिग्रह सुवर्णखले नन्दापनन्दो, दाहः, चम्पायां चतुमासः, विविधोपस देवानामागमनादिः। // 381 //