________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 380 // विडरुवं विउव्वइ, तत्थ हसइ य गायइ य अट्टहासे य मुंचति, काणच्छियाओ य जहा विडो तहा करेइ, असिट्ठाणि या 0.3 उपोद्घातभणइ, तत्थवि हम्मइ, ताहे ततोविणीति 0.3.2 द्वितीयद्वारम्, नि०- मलए पिसायरूयं सिवरूवं हत्थिसीसए चेव / ओहसणं पडिमाए मसाण सक्को जवण पुच्छा // 508 // वीरजिनादि वक्तव्यताः। ततो मलयं गतो गामं, तत्थ पिसायरूवं विउव्वति, उम्मत्तयं भगवतो रूवं करेइ, तत्थ अविरइयाओ अवतासेइ गेण्हइ, नियुक्ति: 508 सामुद्रिकः तत्थ चेडरूवेहि छारकयारेहि भरिज्जइ लेड्ड(१) एहिं च हम्मइ, ताणि य बिहावेइ, ततो ताणि छोडियपडियाणि नासंति, पुष्यो,गोशाल: विजयानन्दतत्थ कहिते हम्मति, ततो सामी निग्गतो, हत्थिसीसंगामं गतो, तत्थ भिक्खाए अतिगयस्स भगवओ सिवरुवं विउव्व सुनन्दः पारणानि, सागारियंच से कसाइययं करेइ, जाहे पेच्छइ अविरइयं ताहे उट्ठवेइ, पच्छा हम्मति, भगवं चिंतेति- एस अतीव गाढं उड्डाह कोल्लाके गोशालकरेइ अणेसणं च, तम्हा गामं चेव न पविसामि बाहिं अच्छामि, अण्णे भणंति-पंचालदेवरूवं जहा तहा विउव्वति, तदा प्रव्रज्या, किर उप्पण्णो पंचालो, ततो बाहिं निग्गओ गामस्स, जओ महिलाजूहं तओ कसाइततेण अच्छति, ताहे किर ढोंढसिवा नन्दोपनन्दौ, दाहः, चम्पायां विटरूपं विकुर्वति, तत्र हसति च गायति च अट्टहासांश्च मुञ्चति, काणाक्षिणी च यथा विटस्तथा करोति, अशिष्टानि च भणति, तत्रापि हन्यते, ततोऽपि निर्याति / चतुर्मासः, विविधोपसततो मलयं गतो ग्रामम्, तत्र पिशाचरूपं विकुर्वति, उन्मत्तं भगवतो रूपं करोति, तत्राविरतिका अपत्रासयति गृह्णाति, तत्र चेटरुपैर्भस्मकचवरैर्धियते लेष्टुकैश्च हन्यते गर्गादिः तानि च भापयते, ततस्तानि छोटितं पतितानि नश्यन्ति, तत्र कथिते हन्यते, ततः स्वामी निर्गतो, हस्तिशीर्ष ग्रामं गतः, तत्र भिक्षायै अतिगतस्य भगवतः शिव (भव्य) देवानामा गमनादिः। रूपं विकुर्वति सागारिकं (पुंश्चिह्न) च तस्य कषायितं (स्तब्ध) करोति, यदा प्रेक्षतेऽविरतिका तदोत्थापयति, पश्चाद्धन्यते, भगवान् चिन्तयति- एषोऽतीव गाढमपभ्राजनां 8 // 380 // करोति अनेषणां च, तस्माद्दाममेव न प्रविशामि बहिस्तिष्ठामि, अन्ये भणन्ति- पञ्चालदेवरूपं यथा तथा विकुर्वति, तदा किलोत्पन्नः पञ्चालः, ततो बहिर्निर्गतो ग्रामात्, यतो महिलायूथं ततः काषायितकेन तिष्ठति, तदा किल हेलना, सुवर्णखले नितिग्रह