________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 415 // एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं रजतं तु रूप्पं तु केशवाः वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिनियुक्तेभ्यो वेदितव्या, पीईदाणं सतसहस्सं ति सूचनात् सूत्र मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्राण्यवगन्तव्यानीति गाथार्थः॥५८१॥ किमेत एव महापुरुषाः प्रयच्छन्ति?, नेत्याह नि०- भत्तिविहवाणुरूपं अण्णेऽविच देंति इन्भमाईया।सोऊण जिणागमणं निउत्तमणिओइएसुंवा॥५८२ / / भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो- महाधनपतिः, आदिशब्दात् नगरग्रामभोगिकादयः, कदा?श्रुत्वा जिनागमनम्, केभ्यो?- नियुक्तानियोजितेभ्यो वेति, गाथार्थः // 582 // तेषामित्थं प्रयच्छतां के गुणा इति?, उच्यते नि०- देवाणुअत्ति भत्ती पूया थिरकरण सत्तअणुकंपा। साओदय दाणगुणा पभावणा चेव तित्थस्स // 583 // देवानुवृत्तिः कृता भवति, कथं?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा भक्तिश्च भगवतः कृता भवति, तथा पूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानाम्, तथा कथकसत्त्वानुकम्पा च कृतेति, तथा सातोदयवेदनीय बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीतिगाथार्थः / / 583 // द्वारम्॥साम्प्रतं देवमाल्यद्वारावयवार्थमधिकृत्योच्यते-तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, आह-कस्तं करोति इति ?, उच्यते नि०- राया व रायमच्चो तस्सऽसई पउरजणवओवाऽवि। दुब्बलिखंडियबलिछडियतंदुलाणाढगंकलमा॥५८४॥ राजा वा चक्रवर्तिमण्डलिकादिः राजामात्यो वा अमात्यो- मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरंतत्करोति, ग्रामादिषु जनपदोवा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते, स किंविशिष्टः 0.3 उपोद्घातनियुक्तिः, 0.3.3 ततीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 581-584 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादिविधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 415 //