SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ 0.3.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 416 // समवसरण किंपरिमाणो वा क्रियत इति?, आह- दुब्बली त्यादि, तत्र दुर्बलिकया खण्डितानां बली ति बलवत्या छटितानां तन्दुलानाम् / 0.3 उपोद्धातआढकं-चतुःप्रस्थपरिमाणं, कलमे ति प्राकृतशैल्या कलमानां-तन्दुलानाम् इति गाथार्थः॥ 584 // किंविशिष्टानामिति? नियुक्तिः, आह तृतीयद्वारम्, नि०-भाइयणाणियाणं अखंडफुडियाण फलगसरियाणं / कीरइ बली सुराविय तत्थेव छुहंति गंधाई॥५८५॥ वक्तव्यता। विभक्तपुनरानीतानां भाजनं- ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनं-पुनरानयनमिति, विभक्ताश्चते पुनरानीताश्चेति नियुक्तिः 585-587 समासः, तेषां, किंविशिष्टानां?- अखण्डाः- सम्पूर्णावयवाः अस्फुटिता:- राजीरहिताः, अखण्डाश्च तेऽस्फुटिताश्च इति अवृत्तपूर्वे समासः, तेषां, फलगसरिताणं ति फलकवीनितानां एवंभूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव बलौ प्रक्षिपन्ति महर्द्धिकागमे वासमवगन्धादीनिति गाथार्थः / / 585 // द्वारम् ॥माल्यानयनद्वारम्, इदानीं तमित्थं निष्पन्नं बलिं राजादयस्त्रिदशसहिताः गृहीत्वाल सरणरचना, प्राकारादितूर्यनिनादेन दिग्मण्डलमापूरयन्तः खल्वागच्छन्ति, पूर्वद्वारेण च प्रवेशयन्ति, अत्रान्तरे भगवानप्युपसंहरतीति, आह विधिः, नि०- बलिपविसणसमकालं पुव्वद्दारेण ठाति परिकहणा।तिगुणं पुरओपाडण तस्सद्धं अवडियं देवा // 586 // आद्यान्त पौरुष्योर्देशना, * पूर्वद्वारेणेति व्यवहित उपन्यासः, बलेः प्रवेशनं पूर्वद्वारेण, बलिप्रवेशनसमकालं तिष्ठति उपरमते धर्मकथेति, तिगुणं पुरओ गणिदेशनायां पाडण प्रविश्य राजादिर्बलिव्यग्रदेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्य चार्द्धमपतितं गुणा विधिः, तज्ज्ञानं च। देवाः गृह्णन्ति, इति गाथार्थः॥ 586 // नि०- अद्धद्धं अहिवइणो अवसेसं हवइ पागयजणस्स / सव्वामयप्पसमणी कुप्पइणऽण्णो य छम्मासे // 587 // शेषार्द्धस्य अर्द्ध- अर्द्धार्द्धं तदधिपतेर्भवति राज्ञ इत्यर्थः, अवशेष यद्बलेरास्ते तद्भवति कस्य?, प्रकृतिषु भवः प्राकृतो
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy