SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 414 // समवसरण तित्थगरो धम्म कहियाइओ जोयणनीहारिणा सरेणं, साथेरी तं सदं सुणती तहेव ओणता सोउमाढत्ता, उण्हं खुहं पिवासं 0.3 उपोद्घातपरिस्समं च न विंदइ, सूरत्थमणे तित्थगरो धम्मं कहेउमुट्ठिओ, थेरी गया। एवं नियुक्तिः, 0.3.3 नि०- सव्वाउअंपि सोया खवेज जइ हुसययं जिणो कहए। सीउण्हखुप्पिवासापरिस्समभए अविगणेतो॥५७९॥ तृतीयद्वारम्, भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवयैव, यदिहु सततं अनवरतं जिनः कथयेत् / किंविशिष्टः वक्तव्यता। सन्नित्याह- शीतोष्णक्षुत्पिपासापरिश्रमभयान्यविगणयन्निति गाथार्थः॥ 579 // द्वारम् // साम्प्रतं दानद्वारावयवार्थमधि- नियुक्तिः 579-581 कृत्योच्यते- तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्ता ये खल्वानयन्ति, तेभ्यो यत्प्रयच्छन्ति वृत्तिदानं प्रीतिदानं च। अवृत्तपूर्वे चक्रवर्त्यादयस्तदुपप्रदिदर्शयिषुराह महर्द्धिकागमे | वासमवनि०- वित्ती उसुवण्णस्सा बारस अद्धं च सयसहस्साई। तावइयं चिय कोडी पीतीदाणं तु चक्किस्स // 580 // सरणरचना, प्राकारादि| वृत्तिस्तु वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येत्याह-सुवर्णस्य, द्वादश अर्द्धं च शतसहस्राणि, अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, विधिः, तथा तावत्य एव कोट्यः प्रीतिदानं तु, केषामित्याह- चक्रवर्त्तिनाम्, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं आद्यान्त पौरुष्योर्देशना, यद्भगवदागमननिवेदने परमहर्षात् नियुक्तरेभ्यो दीयत इति, तत्रवृत्तिः संवत्सरनियता, प्रीतिदानमनियतम्, इति गाथार्थः॥ गणिदेशनायां 580 // गुणा विधिः, तज्ज्ञानं च। नि०- एयं चेव पमाणं णवरं रययं तु केसवा दिति। मंडलिआण सहस्सा पीईदाणं सयसहस्सा // 581 // // 414 // -स्तीर्थकरो धर्मं कथितवान् योजनव्यापिना स्वरेण, सा स्थविरा तं शब्दं शृण्वन्ती तथैवावनता श्रोतुमारब्धा, उष्णं क्षुधां पिपासां परिश्रमं च न वेत्ति, सूर्यास्तमये तीर्थकरो धर्म कथयित्वोत्थितः, स्थविरा गता।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy