________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 413 // वक्तव्यता। नि०- वासोदयस्स व जहा वण्णादी होंति भायणविसेसा।सव्वेसिपि सभासा जिणभासा परिणमे एवं // 577 // | 0.3 उपोद्धातवर्षोदकस्य वा वृष्ट्युदकस्य वा, वाशब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेषात्, कृष्णसुरभि नियुक्तिः, 0.3.3 मृत्तिकायां स्वच्छं सुगन्धं रसवच्च भवति ऊषरे तु विपरीतम्, एवं सर्वेषामपि श्रोतॄणां स्वभाषया जिनभाषा परिणमत इति तृतीयद्वारम् , समवसरणगाथार्थः॥५७७ // तीर्थकरवाचः सौभाग्यगुणप्रतिपादनायाहनि०-साहारणासवत्ते तदुवओगो उ गाहगगिराए। न य निव्विज्जइ सोया किढिवाणियदासिआहरणा // 578 // नियुक्तिः 577-578 साधारणा- अनेकप्राणिषु स्वभाषात्वेन परिणामात् नरकादिभयरक्षणत्वाद्वा, असपत्ना- अद्वितीया, साधारणा(चा) अवृत्तपूर्वे सावसपत्ना चेति समासः, तस्यांसाधारणासपत्नायांसत्याम्, किं?, तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः, तुशब्दस्याव महर्द्धिकागमे वासमवधारणार्थत्वात्, कस्यां?- ग्राहयतीति ग्राहिका,ग्राहिका चासौ गीश्च ग्राहकगीः तस्यां ग्राहकगिरि, उपयोगे सत्यप्यन्यत्र |सरणरचना, प्राकारादिनिर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः? इत्याह- किढिवणिग्दास्युदाहरणादिति, तच्चेदंएगस्स वाणियगस्स एका किढिदासी, किढी थेरी, सा गोसे कट्ठाणं गया, तण्हाछुहाकिलंता मज्झण्हे आगया, अतिथेवा आधान्त पौरुष्योर्देशना, कट्ठा आणीयत्ति पिट्टिता भुक्खियतिसिया पुणो पट्ठविया, सा य वर्ल्ड कट्ठयगारं ओगाहंतीए पोरुसीए गहायागच्छति, गणिदेशनायां कालो य जेट्ठामूलमासो, अह ताए थेरीए कट्ठभाराओ एणं कठं पडियं, ताहे ताए ओणमित्ता तं गहियं, तं समयं च भगवं गुणा विधिः, | तज्ज्ञानं च। Oएकस्य वणिजः एका काष्ठिकी दासी, काष्ठिकी स्थविरा, सा गोसे( प्रत्युषसि) काष्ठेभ्यो गता, तृष्णाक्षुधाक्लान्ता मध्याह्ने आगता, अतिस्तोकानि काष्ठान्या-8 // 413 // नीतानीति पिट्टिता बुभुक्षिततृषिता पुनः प्रस्थापिता, सा च बृहन्तं काष्ठभारमवगाहमानायां पौरुष्यां गृहीत्वागच्छति, कालश्च ज्येष्ठामूलो मासः, अथ तस्याः स्थविरायाः काष्ठभारात् एकं काष्ठं पतितम्, तदा तयाऽवनम्य तद्गृहीतम्, तस्मिन् समये च भगवां-- विधिः,