________________ 0.3.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 412 // सुरूपो भवति, चब्दात् श्रोतृरूपाद्यभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति गाथार्थः // 574 // द्वारम् / 0.3 उपोद्घातअथवा पृच्छेति भगवान् देवनरतिरश्चांप्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यवच्छित्तिं करोतीति?, उच्यते, युगपत्, नियुक्तिः, किमित्याह तृतीयद्वारम्, नि०-कालेण असंखेणवि संखातीताण संसईणंतु।मा संसयवोच्छित्तीन होज कमवागरणदोसा // 575 // समवसरण वक्तव्यता। कालेनासङ्ग्येयेनापि सङ्गयातीतानां संशयिनां- देवादीनां मा संशयव्यवच्छित्तिर्न भवेत्, कुतः?- क्रमव्याकरणदोषात्, नियुक्तिः 575-576 अतो युगपद् व्यागृणातीति गाथार्थः // 575 // युगपद्व्याकरणगुणं प्रतिपिपादयिषुराह अवृत्तपूर्वे नि०-सव्वत्थ अविसमत्तं रिद्धिविसेसो अकालहरणंच / सव्वण्णुपच्चओऽविय अचिंतगुणभूतिओजुगवं // 576 // महर्द्धिकागमे वासमवB सर्वत्र सर्वसत्त्वेषु अविषमत्वं युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपत् जिज्ञासतां सरणरचना, कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात्, सामान्यकेवलिनां तत्प्रसङ्ग इति चेत्, न तेषामित्थं देशनाकरणानुपपत्तेः, प्राकारादि विधिः, तथा ऋद्धिविशेषश्चायं भगवतो- यद् युगपत् सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्तिं करोतीति / अकालहरणं चेत् / आधान्त पौरुष्योर्देशना, भगवतः, युगपत् संशयाऽपगमात्, क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य गणिदेशनाया संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपिच तेषामित्थमेव भवति, न ह्यसर्वज्ञो हृद्गताशेषसंशया- गुणा विधिः, तज्ज्ञानं च। पनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तत्प्रतीत्यभावः स्यात्, तथाऽचिन्त्या गुणभूति:- अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः॥५७६॥ द्वारम् // श्रोतृपरिणामः पर्यालोच्यतेतत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयन्नाह // 412 //