________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 411 // किमनुत्तरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति?, अत्रोच्यते 0.3 उपोद्धात नियुक्तिः, नि०- पगडीणं अण्णासुविपसत्थ उदया अणुत्तरा होंति ।खय उवसमेऽवि य तहा खयम्मि अविगप्पमाहंसु // 572 // 0.3.3 पगडीणं अण्णासुवित्ति, षष्ठ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव?, तृतीयद्वारम्, समवसरणनेत्याह- अनुत्तरा अनन्यसदृशा इत्यर्थः, अपिशब्दान्नाम्नोऽपि येऽन्ये जात्यादय इति।खय उवसमेऽवि य तह त्ति, क्षयोपशमेऽपि वक्तव्यता। नियुक्तिः सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्ति इति क्रियायोगः, तथा कर्मणः क्षये 572-574 सति क्षायिकज्ञानादिगुणसमुदयं अविगप्पमाहंसुत्ति अविकल्पं-व्यावर्णनादिविकल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गण- अवृत्तपूर्वे महर्द्धिकागमे धरा इति गाथार्थः // 572 // आह- असातवेदनीयाद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति / वासमवइति?, अत्रोच्यते सरणरचना, प्राकारादिनि०- अस्सायमाइयाओ जाविय असुहा हवंति पगडीओ।णिंबरसलवोव्व पएण होंति ता असुहया तस्स // 573 // विधिः, आद्यान्तअसाताद्याः या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव पयसि क्षीरे लवो- बिन्दुः, न भवन्ति ताः पौरुष्योर्देशना, अशुभदाः असुखदा वा तस्य तीर्थकरस्येति गाथार्थः॥५७३॥ उक्तमानुषङ्गिकम्, प्रकृतद्वारमधिकृत्याह- उत्कृष्टरूपतया गणिदेशनायां गुणा विधि:, भगवतः किं प्रयोजनमिति?, अत्रोच्यते, तज्ज्ञानं च। नि०- धम्मोदएण रूवं करेंति रूवस्सिणोऽविजइ धम्मं / गिज्झवओय सुरूवो पसंसिमो तेण रूवंतु // 574 // // 411 // दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयस्तेन रूपं भवतीति श्रोतारोऽपि प्रवर्त्तन्ते, तथा कुर्वन्ति रूपस्विनोऽपि (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्मं ततः शेषैः सुतरां कर्त्तव्य इति श्रोतबुद्धिः प्रवर्त्तते, तथा ग्राह्यवाक्यश्च आदेयवाक्यश्च