SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ 0.3.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 410 // समवसरण नि०- गणहर आहार अणुत्तरा(य) जाव वण चक्कि वासु बला। मण्डलिया ता हीणा छट्ठाणगया भवे सेसा / / 570 // 0.3 उपोद्घाततीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सकाशादनन्तगुणहीनाः खल्वाहारक नियुक्तिः, देहाः, आहारकदेहरूपेभ्योऽनन्तगुणहीनाः अनुत्तराश्वे ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तरदेहरूपेभ्योऽनन्तगुण- तृतीयद्वारम्, हानिर्द्रष्टव्या, ग्रैवेयकाच्युतारणप्राणतानतसहस्रारमहाशुक्रलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारेशानसौधर्मभवनवासिज्योतिष्क वक्तव्यता। व्यन्तरचक्रवर्त्तिवासुदेवबलदेवमहामाण्डलिकानामित्यत एवाह- जाव वण चक्कि वासु बला। मंडलिया ता हीणत्ति यावत् / नियुक्तिः 570-571 व्यन्तरचक्रवर्त्तिवासुदेवबलदेवमाण्डलिकास्तावत् अनन्तगुणहीनाः, छट्ठाणगया भवे सेस त्ति शेषा राजानो जनपदलोकाश्च | अवृत्तपूर्वे षट्स्थानगता भवन्ति, अनन्तभागहीना वा असङ्खयेयभागहीना वा सङ्खयेयभागहीना वा सङ्खयेयगुणहीना वा असङ्ख्येय महर्द्धिकागमे वासमवगुणहीना वा अनन्तगुणहीना वा इति गाथार्थः॥ 570 // उत्कृष्टरूपतायां भगवतः प्रतिपादयितुं प्रक्रन्तायामिदं प्रासङ्गिक रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाह प्राकारादि विधिः, नि०- संघयण रूव संठाण वण्ण गइ सत्तसार उस्सासा / एमाइणुत्तराईहवंति नामोदए तस्स // 571 // आधान्त पौरुष्योर्देशना, B संहननं वज्रऋषभनाराचं रूपं उक्तलक्षणं संस्थानं समचतुरस्रवर्णो देहच्छाया गतिः गमनंसत्त्वं वीर्यान्तरायकर्मक्षयोपशमादिजन्य गणिदेशनायां आत्मपरिणामः, सारो द्विधा- बाह्योऽभ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञानादिः, उच्छ्रासः प्रतीत एव, संहननं च रूपं गुणा विधिः, तज्ज्ञानं च। च संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छ्रासश्चेति समासः। एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिरं गोक्षीराभं मांसं चेत्यादि, कुत इत्याह- नामोदयादि ति नामाभिधानं कर्मानेकभेदभिन्नं तदुदयादिति गाथार्थः॥ 571 // आह- अन्यासां प्रकृतीनां वेदना गोत्रादयो नाम्नो वा ये इन्द्रियाङ्गादयः प्रशस्ता उदया भवन्ति ते / सरणरचना, // 410 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy