________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 0.3.3 वृत्तियुतम् समवसरणवक्तव्यता। भाग-१ // 409 // 567-569 नि०- तप्पुब्विया अरहया पूइयपूता य विणयकम्मंच। कयकिच्चोऽविजह कह कहए णमए तहा तित्थं // 567 // | 0.3 उपोद्धाततीर्थ- श्रुतज्ञानं तत्पूर्विका अर्हत्ता तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य नियुक्ति:, पूजितपूजकत्वाद्, भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा- तृतीयद्वारम्, कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति / आह- इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात्, उक्तं च- तं च कथं वेदिज्जती त्यादि गाथार्थः॥५६७॥ आह-क्व केन साधुना कियतो वा भूभागात् / नियुक्तिः समवसरणे खल्वागन्तव्यम्, अनागच्छतो वा किं प्रायश्चित्तमिति?, उच्यते अवृत्तपूर्वे नि०- जत्थ अपुव्वोसरणं न दिट्ठपुव्वं व जेण समणेणं / बारसहिंजोयणेहिंसो एइ अणागमे लहुया // 568 // महर्द्धिकागमे वासमवयत्रापूर्व समवसरणम्, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः, न मष्टपूर्वंवा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, सरणरचना, प्राकारादिअनागच्छति अवज्ञया ततोऽनागमे सति लहुग त्ति चतुर्लघवः प्रायश्चित्तं भवतीति गाथार्थः॥५६८ // द्वारम् / अन्ये त्वेकगाथयै विधिः, वानया प्रकृतद्वारव्याख्यां कुर्वते, साऽप्यविरुद्धा व्युत्पन्ना चेति ॥रूपपृच्छाद्वारावयवार्थं विवृण्वन् आह पौरुष्योर्देशना, नि०-सव्वसुरा जइरूवं अंगुट्ठपमाणयं विउव्वेज्जा / जिणपायंगुटुंपइण सोहए तंजहिंगालो॥५६९॥ गणिदेशनायां कीदृग् भगवतो रूपमित्यत आह-सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्मापणशक्त्या अङ्गष्ठप्रमाणकं विकुर्वीरन् तथापि गुणा विधिः, जिनपादाङ्गष्ठं प्रति न शोभते तद्यथाऽङ्गार इति गाथार्थः॥५६९॥साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसम्पदभिधित्सया आधान्त तज्ज्ञानं च। // 409 // एतच्च कथं वेद्यते?।