SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 108 // युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥अमराश्च नराश्च अमरनरास्तेषां राजानः इन्द्रचक्रवर्त्तिप्रभृतयः तैर्महितः- पूजितस्तम्, तीर्थकर / 0.2 उपअस्य वर्तमानकालावस्थायिनः तीर्थस्य इति गाथार्थः॥८१॥ एवं तावदर्थवक्तुमङ्गलार्थं वन्दनमभिहितम्, इदानीं सूत्रकर्तृ- क्रमादिः, प्रभृतीनामपिपूज्यत्वात् वन्दनमाह नियुक्तिः 82-83 नि०- इक्कारसविगणहरे पवायए पवयणस्स वंदामि। सव्वं गणहरवंसं वायगवंसंपवयणंच // 82 // आवश्यकएकादश इति संख्यावाचकः शब्दः, अपिः समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान्, प्रकर्षण निक्षेपाः आवश्यैकाप्रधाना आदौवावाचकाः प्रवाचकाः तान्, कस्य?- प्रवचनस्य आगमस्येत्यर्थः, किं?-वंदामि, एवं तावन्मूलगणधरवन्दनम्, र्थिकानि 10, तथा सर्वं निरवशेषम्, गणधरा:- आचार्यास्तेषां वंशः- प्रवाहस्तम्, तथा वाचका- उपाध्यायास्तेषां वंशस्तम्, तथा प्रवचनं चल अर्थाधिकारः, सभेदा उपक्रम आगमंच, वन्द इति योगः। आह- इह वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति, उच्यते, यथा अर्थवक्ता अर्हन् वन्द्यः, निक्षेपानुगमाः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनं आचार्योपाध्यायैरानीतम्, तद्वंशोऽप्यानयनद्वारेणोपकारित्वात् वन्द्य उपोद्घातएवेति, प्रवचनं तु साक्षागृत्त्यैवोपकारित्वादेव वन्द्यमिति गाथार्थः॥ 82 // इदानीं प्रकृतमुपदर्शयन्नाह नियुक्ती मङ्गलं प्रतिज्ञा नि०- ते वंदिऊण सिरसा अत्थपुहुत्तस्स तेहि कहियस्स।सुयनाणस्स भगवओ निश्रुत्तिं कित्तइस्सामि // 83 // च। तान् अनन्तरोक्तान् तीर्थकरादीन् वन्दित्वा प्रणम्य शिरसा उत्तमाङ्गेन, किं?-नियुक्तिं कीर्तयिष्ये, कस्य?- अर्थपृथक्त्वस्य तत्र श्रुताभिधेयोऽर्थः तस्मात् सूत्रं पृथक् तद्भावः पृथक्त्वं च अर्थश्च पृथक्त्वं चेति एकवद्भावः, अर्थेन वा पृथु अर्थपृथु // 10 // तद्भावः अर्थपृथुत्वं श्रुतविशेषणमेव तस्य, तैः तीर्थकरगणधरादिभिः कथितस्य प्रतिपादितस्य, कस्य?- श्रुतज्ञानस्य भगवतः, ®वन्दे। (r) चान्द्रे णिज उभयपदभावात्। 0 तदेव पृथक्त्वमिति विशे० मलयगिरीयायां च / 0 संज्ञाऽप्येषा श्रुतस्येति वि० /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy