________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 107 // चाहुरेके-सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु / कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते? // 1 // इत्यादि, स्वसिद्धान्तप्रसिद्ध 0.2 उपच्छद्मस्थवीतरागव्यवच्छेदार्थ वा। तथा तरन्ति स्म भवार्णवमिति तीस्तान् तीर्णान्, तीर्वा च भवौघं सुगतिगतिगतान् तत्र क्रमादिः, नियुक्तिः 81 सर्वज्ञत्वात्सर्वदर्शित्वाच्च निरुपमसुखभागिनःसुगतयः-सिद्धाः, तेषांगतिः सुगतिगतिः,अनेन तिर्यड्नरनारकामरगतिव्यवच्छेदेन आवश्यकपञ्चमीमोक्षगतिमाह- तां गताः- प्राप्ताः तान्, अनेन चावाप्ताणिमाद्यष्टविधैश्वर्यस्वेच्छाविलसनशीलपुरुषतीर्णत्वप्रतिपादन- निक्षेपाः आवश्यैकापरनयवादव्यवच्छेदमाह, तथा च केचिदाहुः- अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा। मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम्॥ र्थिकानि 10, १॥इत्यादि तथा सिद्धेः तस्या एव सुगतेः पन्थाः सिद्धिपथः तस्य प्रधाना देशकाः तद्बीजभूतसामायिकादिप्रतिपादकत्वात् अर्थाधिकारः, प्रदेशकाः, अनेन त्वनवद्यानेकसत्त्वोपकारकतीर्थकरनामकर्मविपाकपरिणामवत् तत्स्वरूपमेवाह-तान् वन्दे अभिवादये इति सभेदा उपक्रम निक्षेपानुगमाः, गाथार्थ H // 80 // एवं तावदविशेषेण ऋषभादीनांमङ्गलार्थं वन्दनमुक्तम्, इदानीं आसन्नोपकारित्वात् वर्तमानतीर्थाधिपतेः उपोद्घातअखिलश्रुतज्ञानार्थप्रदर्शकस्य वर्धमानस्वामिनो वन्दनमाह नियुक्ती मङ्गलं प्रतिज्ञा नि०-वंदामि महाभाग, महामुणिं महायसं महावीरं / अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स // 81 // तत्र वन्दामीत्यादि दीपकं अशेषोत्तरपदानुयायि द्रष्टव्यम् / तत्र भागः- अचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागस्तम्, तथा मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात्, महाँश्चासौ मुनिश्च महामुनिस्तम्, त्रैलोक्यव्यापित्वात् महद्यशोऽस्येति महायशास्तम्, महावीरं इत्यभिधानम्, अथवा शूर वीर विक्रान्तौ इति कषायादिशत्रुजयान्महाविक्रान्तो पावसानहा // 107 // महावीरः, अत्यन्तानुरक्तकेवलामलश्रिया विराजत इति वा वीरः, उक्तं च-विदारयति यत्कर्म, तपसा च विराजते। तपोवीर्येण / 0 कर। (c) मङ्गल्यं महोपकारकं च वन्दे (विशे० वृत्ती)। 0 अनन्यानुरक्त०।