SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 371 // वक्तव्यताः। पुष्यो,गोशाल: विजयानन्द कोल्लाके वेसाओ पच्छा विरागं गओ, एयावत्था विसयत्ति पाणामाए पवजाए पवइओ, एस उप्पत्ती। विहरतो यतं कालं कुम्मग्गामे 0.3 उपोद्वात नियुक्तिः, आयावेइ, तस्स य जडाहिंतो छप्पयाओ आइच्चकिरणताविआओ पडंति, जीवहियाए पडियाओ चेव सीसे छुभइ, तं 0.3.2 द्वितीयद्वारम्, गोसालो दट्ठण ओसरित्ता तत्थ गओ भणइ- किं भवं मुणी मुणिओ उयाहु जूआसेज्जातरो?, कोऽर्थः? मन् ज्ञाने ज्ञात्वा वीरजिनादिप्रव्रजितो नेति, अथवा किं इत्थी पुरिसे वा?, एक्कसिं दो तिण्णि वारे, ताहे वेसिआयणो रुट्ठो तेयं निसिरइ, ताहे तस्स नियुक्ति: 493 सामुद्रिकः अणुकंपणट्ठाए वेसियायणस्स य उसिणतेयपडिसाहरणट्ठाए एत्थंतरा सीयलिया तेयलेस्सा निस्सारिया, साजंबूदीवं भगवओ। सीयलिया तेयलेसा अभिंतरओ वेढेति, इतरा तं परियंचति, सा तत्थेव सीयलियाए विज्झाविया, ताहे सो सामिस्स रिद्धिं सुनन्दैः पारणानि, पासित्ता भणति-से गयमेवं भगवं! से गयमेवं भयवं?, कोऽर्थः?- न याणामि जहा तुब्भं सीसो, खमह, गोसालो पुच्छइ-8 गोशालसामी! किं एस जूआसेज्जातरो भणति?, सामिणा कहियं, ताहे भीओ पुच्छइ- किह संखित्तविउलतेयलेस्सो भवति?, प्रव्रज्या, सुवर्णखले भगवं भणति-जेणं गोसाला! छटुंछट्टेण अणिक्खित्तेणं तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिडियाए एगेण नियतिग्रह नन्दोपनन्दी, मोचयित्वा वेश्यायाः पश्चाद्वैराग्यं गतः, एतदवस्था विषया इति प्राणामिक्या प्रव्रज्यया प्रव्रजितः, एषोत्पत्तिः। विहरंश्च तत्काले कूर्मग्रामे आतापयति, तस्य च दाहः, चम्पायां चतुर्मासः, जटायाः षट्पदिका आदित्यकिरणतापिताः पतन्ति, जीवहिताय पतिता एव शीर्षे क्षिपति, तद्गोशालो दृष्ट्वाऽपसृत्य तत्र गतो भणति- किं भवान् मुनिर्मुणित आहोश्वित् : विविधोपस गर्गादिः यूकाशय्यातरः?, अथवा किं स्त्री पुरुषो वा?, एकशः द्वौ त्रीन्वारान् , तदा वैश्यायनो रुष्टस्तेजो निसृजति, तदा तस्यानुकम्पनार्थाय वैश्यायनस्य चोष्णतेजः- प्रतिसंहरणार्थं 8 अत्रान्तरे शीतला तेजोलेश्या निस्सारिता, सा जम्बूद्वीपं भगवतः शीतला तेजोलेश्याऽभ्यन्तरतो वेष्टयति, इतरा तां पर्यञ्चति, सा तत्रैव शीतलया विध्यापिता, तदा स स्वामिन ऋद्धिं दृष्ट्वा भणति-असौ गत एवं भगवन्! असौ गत एवं भगवन्!, न जानामि यथा तव शिष्यः, क्षमस्व, गोशालः पृच्छति-स्वामिन्! किमेष यूकाशय्यातरो // 371 // भणति?, स्वामिना कथितम्, तदा भीतः पृच्छति- कथं संक्षिप्तविपुलतेजोलेश्यो भवति?, भगवान भणति- यो गोशाल! षष्ठषष्ठेन अनिक्षिप्तेन तपःकर्मणाऽऽतापयति, पारणके सनखया कुल्माषपिण्डिकया एकेन - देवानामागमनादिः।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy