________________ ०.१ज्ञान श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 13 // नि०-आभिणिबोहियनाणं सुयनाणंचेव ओहिनाणंच। तह मणपज्जवनाणं केवलनाणंच पंचमयं // 1 // पीठिका अर्थाभिमुखो नियता बोधः अभिनिबोधः, अभिनिबोध एव आभिनिबोधिकम्, विनयादिपाठात् अभिनिबोधशब्दस्य पञ्चकरूपा विनयादिभ्यष्ठग् (पा० 5.4-34) इत्यनेन स्वार्थ एव ठक्प्रत्ययो, यथा विनय एव वैनयिकमिति अभिनिबोधे वा भवं तेन वा नन्दी, निर्वृत्तं तन्मयं तत्प्रयोजनंवाअथवाऽभिनिबुध्यते तद् इत्याभिनिबोधिकम्, अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदित- नियुक्तिः१ प्रयोजनादिरूपत्वात्, भेदोपचारादित्यर्थः, अभिनिबुध्यते वाऽनेनेत्याभिनिबोधिकम्, तदावरणकर्मक्षयोपशम इति भावार्थः, अभिनि चर्चा, बुध्यते अस्मादिति वाऽऽभिनिबोधिकम्, तदावरणकर्मक्षयोपशम एव, अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशम इत्याभिनि-8 | मतिश्रुतयो विशेषः। बोधिकम्, आत्मैव वाऽभिनिबोधोपयोगपरिणामानन्यत्वाद् अभिनिबुध्यत इत्याभिनिबोधिकम्, आभिनिबोधिकं च तज्ज्ञानं चेति समासः। तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वादिति भावार्थः, अथवा श्रूयतेऽनेनेति श्रुतम्, तदावरणक्षयोपशम इत्यर्थः, श्रूयतेऽस्मादिति वा श्रुतम्, तदावरणक्षयोपशम एव, श्रूयतेऽस्मिन्निति वा क्षयोपशम इति श्रुतम्, शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात्, श्रुतं च तज्ज्ञानं चेति समासः, चशब्दस्त्वयोरेव तुल्यकक्षतोद्भावनार्थः, स्वाम्यादिसाम्यात्, कथं?, य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य जत्थ मइनाणं तत्थ सुयणाण मिति वचनात्, तथा यावान्मतिज्ञानस्य Oपदार्थनान्तरीयकः। 0 नियतविषयम्, नतु द्विचन्द्रादिवत् / 0 कृदन्तव्युत्पत्तये, उपसर्गावत्र विशेषकौ धातोः 0 प्रकाशकमतौ। O भिन्नत्वाशङ्कापनोदाय। 0 प्रकाश्यप्रकाशकोभयरूपत्वादित्यर्थः, प्राक् प्रकाशकम् / 0 एकत्वात् कर्तृकम्मैक्यात् / भावाकोंः' इत्यभिनिबोधशब्दनिष्पत्तौ प्राग्वदाभिनिबोधिकशब्द-8 निष्पत्तिः, कर्तरि तु लिहादित्वादच् / 0 बहुलवचनात् कर्मादिष्वपि क्तो नपुंसके, प्राभृतज्ञो द्रव्यमिति भव्यमाहेतिवचनात्प्राभृताद्वा निष्पत्तिरेवमन्यत्राप्यूह्यम्।0 कर्म० 1-4 / (r) ज्ञानद्वयानन्तरं चस्य पाठात् / (r) तुल्यपक्षतोद्बोधनाय / (r) एकेन्द्रियादिषु क्षयोपशमसद्भावाद्वयोः संज्ञासद्भावाच्च श्रुतसत्ता (वि० 102 प्रभृतिके), सम्यग्ज्ञानापेक्षया। // 13