SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 14 // चर्चा, स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानागतवर्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षयाच षट्षष्टिसागरोप- पीठिका माण्यधिकानीति, उक्तं च भाष्यकारेण दोवारे विजयाइसु गयस्स तिण्णच्चुए अहव ताई। अडूरेगणरभविअंणाणाजीवाण सव्वद्ध ०.१ज्ञान॥१॥ यथा च मतिज्ञानं क्षयोपशमहेतुकम्, तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः सर्वद्रव्यादिविषयम्, एवं श्रुत नन्दी, ज्ञानमपि, यथा च मतिज्ञानं परोक्षम्, एवं श्रुतज्ञानमपि इति, एवकारस्त्ववधारणार्थः, परोक्षत्वमनयोरेवावधारयति, नियुक्तिः१ प्रयोजनादिआभिनिबोधिकश्रुतज्ञाने एव परोक्षे इति भावार्थः। तथा अवधीयतेऽनेन इत्यवधिः, अवधीयते इति अधोऽधो विस्तृतं / परिच्छिद्यते, मर्यादया वेति, अवधिज्ञानावरणक्षयोयशम एव, तदुपयोगहेतुत्वादित्यर्थः, अवधीयतेऽस्मादिति वेति अवधिः, मतिश्रुतयो विशेषः। तदावरणीयक्षयोपशम एव, अवधीयतेऽस्मिन्निति वेत्यवधिः, भावार्थः पूर्ववदेव, अवधानं वाऽवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानम्, चशब्दः खल्वनन्तरोक्तज्ञानद्वयसाधर्म्यप्रदर्शनार्थः, स्थित्यादिसाधर्म्यात्, कथं?, यावान्मतिश्रुतस्थितिकाल: प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया च, तावानेवावधेरपि, अतः स्थितिसाधर्म्यात्, यथा मतिश्रुते विपर्ययज्ञाने भवतः, एवमिदमपि मिथ्यादृष्टेर्विभङ्गज्ञानं भवतीति विपर्ययसाधात्, य एव च मतिश्रुतयोः स्वामी स एव चावधेरपि भवतीति स्वामिसाधर्म्यात्, विभङ्गज्ञानिनः त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपज्ज्ञानत्रयं संभवतीति लाभसाधाच्च / तथा मनःपर्यवज्ञानम्, अयं भावार्थः- परिः सर्वतो भावे, अवनं अवः, अवनं गमनं वेदनमिति पर्यायाः, Oश्रीमता जिनभद्रगणिक्षमाश्रमणेन / 0 द्वौ वारौ विजयादिषु गतस्य त्रीन् वारान् अच्युतेऽथवा तानि (षट्षष्टिसागरोपमाणि) अतिरिक्त नरभविकं (अप्रतिपतितकजीवापेक्षया) नानाजीवानां सर्वाद्धं( वि 0 436) / 0 ओघादेशात्सूत्रादेशाद्वा / 0 आदिना क्षेत्रकालभावग्रहः। 9 द्रव्येन्द्रियमनोनिष्पाद्यत्वात् / 0 दर्शनरूप-30 बोधव्यवच्छेदाय / 0 रूपिद्रव्यात्मिकया। ©क्षयोपशमस्याभावरूपत्वेनेदम्, आत्मस्वरूपं ज्ञानमित्युक्तमिदम् / तदावरण०१-४।७व्यसंभवतो।® परि /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy