________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 169 // णेच्छति, ताहे हत्थे लग्गो, आभीरो उद्धाइऊण लग्गो संबेण समं, संबो आवट्टितो, आभीरो वासुदेवो जातो इतरी जंबूवती, 0.2 उपअंगुट्ठीकाऊण पलातो, बिईयदिवसे मड्डाए आणिज्जंतो खीलयं घडंतो एइ, जोक्कारे कए वासुदेवेण पुच्छिओ- किं एयं / क्रमादिः, नियुक्ति: 134 घडिज्जतित्ति, भणति-जो पारिओसियं बोल्लं काहिति तस्स मुहे खोट्टिजिहित्ति / पढमं अणणुओगोणाते अणुओगो, एवं वत्सकगवाद्या जो विवरीयं परूवेति तस्स अणणुओगो इतरस्स अणुओगो 6 / / दृष्टान्ता (5) भावे श्रावकश्रेणिकविषयकोपोदाहरणं- रायगिहेणगरे सेणिओराया, चेल्लणा तस्स भज्जा, सावद्धमाणसामिमपच्छिमतित्थगरं वंदित्ता |भार्याद्या:(७)। वेयालियं माहमासे पविसति, पच्छा साहू दिट्ठो पडिमापडिवण्णओ, तीए रत्तिं सुत्तिआए हत्थो किहवि विलंबिओ, जया सीतेण गहिओ तदा चेतितम्, पवेसितो हत्थो, तस्स हत्थस्स तणएणं सव्वं सरीरं सीतेण गहिअं,तीए भणिअं-स तवस्सी किं करिस्सति संपयं? / पच्छा सेणिएण चिंतियं-संगारदिण्णओसे कोई, रुटेण कल्लं अभओ भणिओ-सिग्धं अंतेउरंपलीवेहि, सेणिओगतो सामिसगासम्, अभएण हत्थिसाला पलीविया, सेणिओ सामिं पुच्छति-चेल्लणा किं एगपत्ती अणेगपत्ती?, - नेच्छति, तदा हस्ते लग्नः, आभीर उद्धाव्य लग्नः शाम्बेन समम्, शाम्बोऽप्यावृत्तः, आभीरो वासुदेवो जात इतरा जम्बूवती अङ्गुष्ठी- (शिरोऽवगुण्ठन) कृत्वा पलायितः, द्वितीयदिवसे बलात्कारेण आनीयमानः कीलकं घटयन् एति, जयोत्कारे कृते वासुदेवेन किमेतत् घट्यते इति, भणति- यः पर्युषितं वृत्तान्तोल्लापं करिष्यति तस्य मुखे क्षेप्स्यते इति / प्रथममननुयोगः ज्ञाते अनुयोगः, एवं यो विपरीतं प्ररूपयति तस्याननुयोग इतरस्य अनुयोगः / राजगृहे नगरे श्रेणिको राजा चेल्लना तस्य भार्या, सा वर्धमानस्वामिनमपश्चिमतीर्थकरं वन्दित्वा विकाले माघमासे प्रविशति, पश्चात् साधुदृष्टः प्रतिपन्नप्रतिमः, तस्या रात्री सुप्ताया हस्तः कथमपि विलम्बितः (बहिः स्थितः) यदा शीतेन गृहीतः तदा चेतितम्, प्रवेशितो हस्तः, तस्य हस्तस्य सम्बन्धिना सर्वं शरीरं शीतेन गृहीतम्, पश्चात् तया भणितं- स तपस्वी किं करिष्यति साम्प्रतं?, पश्चात् श्रेणिकेन चिन्तितं- दत्तसङ्केतोऽस्याः कश्चित्, रुष्टेन कल्येऽभयो भणितः- शीघ्रमन्तःपुरं प्रदीपय, श्रेणिको गतः स्वामिसकाशम. अभयेन हस्तिशाला प्रदीपिता, श्रेणिकः स्वामिनं पृच्छति चेल्लना किमेकपत्नी अनेकपत्नी?,,