________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 168 // तस्स णभसेणस्स विवाहदिवसो तद्दिवसं ते सागरचंदसंबप्पमुहा कुमारा उज्जाणं गंतुं णारदस्स सरहस्सं दारिया सुरंगाए 0.2 उपउज्जाणं णेत्तुं सागरचंदो परिणाविओ, ते तत्थ किड्डता अच्छंति / इतरे य तं दारियं ण पेच्छंति, मग्गंतेहिं उज्जाणे दिट्ठा, क्रमादिः, विजाहररूवा विउव्विया,णारायणो सबलोणिग्गओ, जाव अपच्छिमंसंबरूवेणं पाएसु पडिओ, सागरचंदस्स चेव दिण्णा, नियुक्ति: 134 वत्सकगवाद्या णभसेण तणया अखमाविया / एत्थ सागरचंदस्स संबं कमलामेलं मण्णमाणस्स अणणुओगोणाहं कमलामेलेति भणिते दृष्टान्ता (5) अणुओगो, एवं जो विवरीयं परूवेति तस्स अणणुओगो जहाभावं परूवेमाणस्स अणुओगो 5 / भावे श्रावक भार्याद्याः(७)। संबस्स साहसोदाहरणं-जंबूवई णारायणं भणति- एक्कावि मए पुत्तस्स अणाडिया ण दिट्ठा, णारायणेण भणितं- अज्ज दाएमि, ताहे णारायणेण जंबूवतीअ आभीरीरूवं कयं, दोवि तक्कं घेत्तुं बारवईमोइण्णाणि, महियं विक्किणंति, संबेण दिट्ठाणि,आभीरी भणिता- एहि महिअंकीणामित्ति, सा अणुगच्छति, आभीरो मग्गेण एति, सो एक्कं देउलिअंपविसइ, सा आभीरी भणति-णाहं पविसामि किंतु मोल्लं देहि तो एत्थ चेव ठितो तर्क गेण्हाहि, सो भणति-अवस्स पविसितव्वं, साल SEE तस्य नभःसेनस्य विवाहदिवसः तस्मिन् दिवसे ते सागरचन्द्रशाम्बप्रमुखाः कुमारा उद्यानं गत्वा नारदेन सरहस्यं दारिकां सुरङ्गया उद्यानं नीत्वा सागरचन्द्रःपरिणायितः, ते तत्र क्रीडन्तस्तिष्ठन्ति / इतरे च तां दारिकां न प्रेक्षन्ते, मार्गयद्भिद्याने दृष्टा, विद्याधररूपाणि विकुर्वितानि, नारायणः सबलो निर्गतः, यावत्प्रान्ते शाम्बरूपेण पादयोः पतितः, सागरचन्द्रायैव दत्ता, नभःसेनतनयाश्च क्षमिताः / अत्र सागरचन्द्रस्य। शाम्ब कमलामेलां मन्यमानस्याननुयोगो नाहं कमलामेलेति भणितेऽनुयोगः, एवं यो विपरीतं प्ररूपयति तस्याननुयोगो यथाभावं प्ररूपयतः अनुयोगः। 0 शाम्बस्य साहसोदाहरणं- जम्बूवती नारायण भणति- एकाऽपि मया पुत्रस्य अनातिर्न दृष्टा, नारायणेन भणितं- अद्य दर्शयामि, तदा नारायणेन जम्बूवत्या आभीरीरूपं कृतम्, द्वावपि तक्रं गृहीत्वा द्वारिकामवतीणी, गोरसं विक्रीणीतः, शाम्बेन दृष्टौ, आभीरी भणिता- एहि गोरसं क्रीणामीति, साऽनुगच्छति, आभीरःपृष्ठत एति, स एकं देवकुलं प्रविशति, साऽऽभीरी भणति- नाहं प्रविशामि, किंतु मूल्यं दद्यास्तदाऽत्रैव स्थितस्तक्रं गृहाण, स भणति- अवश्यं प्रवेष्टव्यम्, सा // 168 //