________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 167 // दिलैं?, आमंदिटुं, कहिं? कहेह, इहेव बारवईए कमलामेलाणाम दारिया, कस्सइ दिण्णिआ?, आम, कथं मम ताए समं 0.2 उपसंपओगो भवेज्जा?, ण याणामित्ति भणित्ता गतो। सो य सागरचंदो तं सोऊण णवि आसणे णवि सयणे धितिं लभति, तं क्रमादिः, नियुक्ति: 134 दारियं फलए लिहंतो णामंच गिण्हंतो अच्छति, णारदोऽवि कमलामेलाए अंतिअंगतो, ताएवि पुच्छिओ- किंचि अच्छेरयं वत्सकगवाद्या दिट्ठपुव्वंति, सो भणति- दुवे दिट्ठाणि, रूवेण सागरचंदो विरूवत्तणेण णभसेणओ, सागरचंदे मुच्छिता णहसेणए विरत्ता, दृष्टान्ता (5) भावे श्रावकणारएण समासासिता, तेण गंतुं आइक्खितं- जहा इच्छतित्ति / ताहे सागरचंदस्स माता अण्णे अकुमारा आदण्णा मरइत्ति, भार्याद्याः(७)। संबो आगतो जाव पेच्छति सागरचंदं विलवमाणं, ताहे णेण पच्छतो ठाइऊण अच्छीणि दोहिवि हत्थेहि छादिताणि, सागरचंदेण भणितं-कमलामेलत्ति, संबेण भणितं- णाहं कमलामेला, कमलामेलोऽहम्, सागरचंदेण भणितं- आमं तुम चेव ममं विमलकमलदललोअणिं कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मज्जं पाएत्ता अब्भुवगच्छाविओ, विगतमदो चिंतेति- अहोमए आलो अब्भुवगओ,इदाणी किंसक्कमण्णहाकाउम्?,णिव्वहियव्वंति पज्जण्णं पण्णत्तिं मग्गिऊण जंदिवसं 8 दृष्ट?, ओम् दृष्टम्, क्व कथयत, इहैव द्वारिकायां कमलामेलानाम्नी दारिका, कस्मैचिद्दत्ता?, ओम्, कथं मम तया समं संप्रयोगो भवेत्?, न जानामीति भणित्वा गतः। स च सागरचन्द्रः तत् श्रुत्वा नाप्यासने नापि शयने धृतिं लभते, तां दारिकां फलके लिखन् नाम च गृह्णन् तिष्ठति, नारदोऽपि कमलामेलाया अन्तिकं गतः,8 तयाऽपि पृष्टः (सुखवृत्तान्तः), किश्चिदाश्चर्यं दृष्टपूर्वमिति, स भणति-द्वे दृष्टे रूपेण सागरचन्द्रः विरूपतया नभःसेनः, सागरचन्द्रे मूर्छिता, नभःसेने विरक्ता, नारदेन समाश्वासिता, तेन गत्वाऽऽख्यातं- यथेच्छतीति, तदा सागरचन्द्रस्य माता अन्ये च कुमाराः खिन्ना म्रियत इति, शाम्ब आगतो यावत्प्रेक्षते सागरचन्द्र विलपन्तम्, 8तदाऽनेन पश्चात्स्थित्वा अक्षिणी द्वाभ्यामपि हस्ताभ्यां छादिते, सागरचन्द्रेण भणितं- कमलामेलेति, शाम्बेन भणितं- नाहं कमलामेला कमलामेलोऽहम्, सागरचन्द्रेण // 167 // भणितं- एवं त्वमेव मां विमलकमलदललोचनां कमलामेला मेलयिष्यसि, तदा तैः कुमारैः शाम्बो मद्यं पाययित्वाऽभ्युपगमितः, विगतमदश्चिन्तयति- अहो मयाऽऽलमभ्युपगतम्, इदानीं किं शक्यमन्यथाकर्तुम्, निर्वहणीयमिति प्रद्युम्नं प्रज्ञप्ति मार्गयित्वा यद्दिवसे,