SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 166 // सरिसिआओपसूआओ, ताए चिंतिअं-मम पुत्तस्स रमणओ भविस्सइ, तस्स पीहयं खीरंच देति / अण्णआतीसे अविरति-०.२ उपआए खंडंतीए जत्थ मंचुल्लिआए सो डिक्करओ उत्तारितो, तत्थ सप्पेणं चडित्ता खइतो मतो, इतरेण णउलेण ओयरंतो दिट्ठो क्रमादिः, नियुक्ति: 134 मंचुल्लिआओ सप्पो, ततो जेणं खंडाखंडिं कतो, ताहे सो तेण रुहिरलित्तेणं तुंडेणं तीसे अविरतियाए मूलं गंतूण चाडूणि वत्सकगवाद्या करेइ, ताए णायं- एतेण मम पुत्तो खइओ, मुसलेण आहणित्ता मारितो, ताहे धावंती गया पुत्तस्स मूलम्, जाव सप्पं खंडा- दृष्टान्ता (5) भावे श्रावकखंडीकयं पासति, ताहे दिगुणतरं अधितिं पगता। तीसे अविरइआए पुव्विं अणणुओगो पच्छा अणुओगो, एवं जो अण्णं भार्याद्या:(७) परूवेयव्वं अण्णं परूवेति सो अणणुओओ, जो तं चेव परुवेति तस्स अणुओगो 4 / / कॅमलामेलाउदाहरणं-बारवईए बलदेवपुत्तस्स निसढस्स पुत्तो सागरचंदो रूवेणं उक्किट्ठो, सव्वेसिं संबादीणं इट्ठो, तत्थ य बारवईए वत्थव्वस्स चेव अण्णस्स रणो कमलामेलानाम धूआ उक्किट्ठसरीरा, साय उग्गसेणपुत्तस्स णभसेणस्स वरेल्लिया, इतो य णारदो सागरचंदस्स कुमारस्स सगासं आगतो, अब्भुट्टिओ, उवविढे समाणे पुच्छति- भगवं! किंचि अच्छेरयं 8 युगपत् प्रसूते, तया चिन्तितं- मम पुत्रस्य रमणको भविष्यति, तस्मै स्पृह्य(पृथुकं) क्षीरं च दत्ते / अन्यदा तस्यां अविरत्यां कण्डयन्त्यां यत्र मश्चिकायां स पुत्रः अवतारितः (शायितः), तत्र सर्पण चटित्वा खादितः (दष्टः) मृतः, इतरेण नकुलकेनावतरन् दृष्टः मञ्चिकायाः सर्पः, ततस्तेन खण्डखण्डीकृतः, तदा स तेन रुधिरलिप्तेन तुण्डेन तस्या अविरत्या मूलं गत्वा चाटूनि करोति, तया ज्ञातं-एतेन मम पुत्रः खादितः, मुशलेनाहत्य मारितः, तदा धावन्ती गता पुत्रस्य मूलम्, यावत्सर्प खण्डखण्डीकृतं पश्यति, तदा द्विगुणामधृति प्रगता / तस्या अविरतेः पूर्वमननुयोगः पश्चादनुयोगः, एवं योऽन्यत् प्ररूपयितव्यमन्यत् प्ररूपयति सोऽननुयोगः यस्तदेव प्ररूपयति तस्य 8 अनुयोगः। 0 कमलामेलोदाहरणं- द्वारिकायां बलदेवपुत्रस्य निषधस्य पुत्रः सागरचन्द्रः रूपेणोत्कृष्टः, सर्वेषां शाम्बादीनामिष्टः, तत्र च द्वारिकायां वास्तव्यस्यैव अन्यस्य राज्ञः कमलामेलानाम्नी दुहिता उत्कृष्टशरीरा, सा चोग्रसेनपुत्रेण नभःसेनेन वृता, इतश्च नारदः सागरचन्द्रस्य कुमारस्य सकाशं (पार्श्व) आगतः, अभ्युत्थितः, उपविष्टे सति पृच्छति- भगवन्! किञ्चिदाश्चर्यं - // 166 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy