SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 165 // एसा मे मुरिसणेवत्थत्ति लज्जितो जातो, अहो मणागं मए अकजं न कयंति / उवणओ जहा सावगभजाए, संबुद्धो, विभासा, 0.2 उपपव्वइओ२। क्रमादिः, नियुक्ति:१३४ इदानीं कोङ्कणकदारकोदाहरणं- कोंकणगविसए एक्को दारगो, तस्स माया मुया, पिता से अण्णमहिलिअंण लभति सवत्तिपुत्तो अत्थित्ति / अण्णदा सपुत्तो कट्ठाणं गतो, ताहेणेण चिंतिअं- एअस्स तणएण महिल ण लभामि, मारेमित्ति कंड दृष्टान्ता (5) भावे श्रावकखित्तं, आणत्तो- वच्च कंडं आणेहि, सो पहावितो, अण्णेणं कंडेणं विद्धो, चेडेण भणिअं- किं ते कंडं खित्तं, विद्धो मित्ति, भार्याद्याः(७)। पुणोवि खित्तं, रडन्तो मारिओ, पुव्वं अजाणतेण विद्धोमित्ति अणणुओगो, मारिज्जामित्ति एवं णाते अणुओगो,अहवा सारक्खणिज्जं मारेमित्ति अणणुओगो, सारक्खंतस्स अणुओगो। जहा सारक्खणिज्जं मारेंतो विपरीतं करेति, एवं अण्णं परूवेयव्वं अण्णं परूवेमाणस्स विपरीतत्वात् अणणुओगो भवति, जहाभूतं परूवेमाणस्स अणुओगो भवति 3 / / णउले उदाहरणं- एगा चारगभडिया गब्भिणी जाया, अण्णावि णउलिया गम्भिणी चेव, तत्थ एगाए राईए ताओ B एषा मे पुरुषनेपथ्येति लज्जितो जातः, अहो मनाक् (विलम्बेन) मया अकार्यं न कृतमिति / उपनयो यथा श्रावकभार्यया, सम्बुद्धो, विभाषा, प्रव्रजितः। OR कोकणकविषये एको दारकः, तस्य माता मृता, पिता तस्य अन्यमहेलां न लभते सपत्नीपुत्रोऽस्तीति, अन्यदा सपुत्रः काष्ठेभ्यो गतः, तदाऽनेन चिन्तितं- एतेन तनयेन. महेलां न लभे, मारयामीति शरः क्षिप्तः, आज्ञप्तः- व्रज शरमानय, स प्रधावितः, अन्येन शरेण विद्धः, चेटकेन (दारकेण) भणितं- किं त्वया शरः क्षिप्तः,? विद्धोऽस्मीति, पुनरपि क्षिप्तः, रटन् मारितः, पूर्वमजानता विद्धोऽस्मीति (पुत्रविचारे) अननुयोगः, मार्येऽहमित्येवं ज्ञाते अनुयोगः, अथवा संरक्षणीयं मारयामीति अननुयोगः (पितुः) 8 // 165 // B संरक्षतः अनुयोगः। यथा संरक्षणीयं मारयन् विपरीतं करोति, एवमन्यत्प्ररूपयितव्यं (यत्र तत्र) अन्यत् प्ररूपयतः विपरीतत्वात् अननुयोगो भवति, यथाभूतं प्ररूपयतः अनुयोगो भवति। 0 नकुलविषयमुदाहरण- एका चारकभट्टिनी (भर्तृका) गर्भिणी जाता, अन्याऽपि नकुलिका गर्भिणी चैव, तत्रैकस्यां रात्रौ ते.
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy