SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 157 // प्रतिसमयापहारेण, कालेऽनुयोगो द्वितीयपौरुष्याम्, कालेषु अवसर्पिण्यां त्रिषु कालेषु- सुषमदुष्षमायां चरमभागे दुष्षम 0.2 उपसुषमायांदुष्षमायांचेति, उत्सर्पिण्यां कालद्वये-दुष्षमसुषमायां सुषमदुष्षमायांच।वचनस्यानुयोगोयथा इत्थंभूतं एकवचनम्, क्रमादिः, नियुक्ति: 132 वचनानां द्विवचनबहुवचनानां षोडशानांवा, वचनेनानुयोगो यथा-कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकवचनेन करोति, | अनुयोगवचनैः- स एव बहुभिः असकृद् अभ्यर्थितो वेति, वचनेऽनुयोगः क्षायोपशमिके, वचनेषु तेष्वेव बहुषु, अन्ये तुप्रतिपादयन्ति- | निक्षेपाः वचनेषु नास्त्यनुयोगः, तस्य क्षायोपशमिकत्वात्, तस्य चैकत्वादिति भावार्थः / भावानुयोगो द्विधा-आगमतोनोआगमतश्च, नियुक्ति: 133 वत्सकगवाद्या आगमतो ज्ञाता उपयुक्तः, नोआगमत औदयिकादेरन्यतमस्येति, भावानां औदयिकादीनाम्, भावेन संग्रहादिना, उक्तं च- दृष्टान्ता (5) पंचहिं ठाणेहिं सुत्तं वाएज्जा, तंजहा- संगहट्ठयाए 1 उवग्गहट्ठयाए 2 निज्जरठ्ठयाए 3 सुयपज्जवजातेणं 4 अव्वोच्छित्तीए ५भावैरेभिरेवल भावे श्रावक | भार्याधा:(७)। समुदितैरनुयोगः, भावे क्षायोपशमिके, भावेषु आचारादिषु, अथवा प्रतिक्षणपरिणामत्वात् क्षयोपशमस्य भावेषु अनुयोगः, अथवा भावेषु नास्त्येव, क्षयोपशमस्यैकत्वात् / एतेषां च द्रव्याद्यनुयोगानां परस्परसमावेशः स्वबुद्ध्या वक्तव्यः, उक्तं च भाष्यकारेण- दव्वे णियमा भावो ण विणा ते यावि खित्तकालेहिं (ग्रन्थाग्रम् 2500) खित्ते तिण्हवि भयणा काले भयणाए तीसुपि॥ 1 // इत्यादिउक्तोऽनुयोगः, एतद्विपरीतस्तु अननुयोग इति गाथार्थः॥१३२॥साम्प्रतं तत्प्रतिपादकदृष्टान्तान् प्रतिपादयन्नाह नि०-वच्छगगोणी १खुज्जा 2 सज्झाए३ चेव बहिरउल्लावो 4 / गामिल्लए५य वयणे सत्तेव य हुंति भावंमि // 133 // तत्र प्रथममुदाहरणं द्रव्याननुयोगानुयोगयोः वत्सकगौरिति- गोदोहओ जदिजं पाडलाए वच्छयं तं बहुलाए मुयइ बाहुलेर 0 पञ्चभिः स्थानैः सूत्रं वाचयेत् , तद्यथा- संग्रहार्थाय 1 उपग्रहार्थाय 2 निर्जरार्थाय 3 श्रुतपर्यायजातेन 4 अव्यवच्छित्त्या 5 / 0 गोदोहको यदि यः पाटलाया वत्सस्तं बहुलायै मुञ्चति, बाहुलेयं // 157 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy