SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 158 // वा पाडलाए मुयइ, ततो अणणुओगो भवति, तस्य य दुद्धकज्जस्स अपसिद्धी भवति, जदि पुण जं जाए तं ताए मुयइ, तो 0.2 उपअणुओगो, तस्स य दुद्धकजस्स पसिद्धी भवति / एवं इहावि जदि जीवलक्खणेण अजीवं परूवेइ अजीवलक्खणेण वा क्रमादिः, नियुक्ति: 133 जीवं, तो अणणुओगो भवति / तं भावं अण्णहा गेण्हति, तेण अत्थो विसंवदति, अत्थेण विसंवयंतेण चरणं, चरणेण वत्सकगवाद्या मोक्खो, मोक्खाभावे दिक्खा णिरत्थिआ।अहपुणजीवलक्खणेण जीवंपरूवेइ, अजीवलक्खणेणं अजीवं, तो अणुओगो, दृष्टान्ता (5) भावे श्रावकतस्स य कजसिद्धी भवतित्ति, अविगलो अस्थावगमो, ततो चरणवुड्डी, ततो मोक्खोत्ति / एस पढमदिटुंतो॥१॥ भार्याद्याः(७) क्षेत्राननुयोगानुयोगयोः कुब्जोदाहरणं- पइट्ठाणे णगरे सालिवाहणो राया, सो वरिसे वरिसे भरुयच्छे नरवाहणं रोहेति, जाहे य वरिसारत्तोपत्तो ताहे सयंणगरंपडिजाति, एवं कालो वञ्चति, अण्णया तेण रण्णा रोहएणंगएल्ल एणं अत्थाणमंडवियाए णिच्छूढं, तस्स य पडिग्गहधारिणी खुजा, अपरिभोगा एसा भूमी, णूणं राया जातुकामो, तीसे य राउलओ जाणसालिओ परिचिओ, ताए तस्स सिटुं, सो पए जाणगाणि पमक्खित्ता पयट्टावियाणि य, तं दट्टण सेसओ खंधावारो पट्टिओ, राया - पाटलायै मुञ्चति, ततोऽननुयोगो भवति, तस्य च दुग्धकार्यस्य अप्रसिद्धिर्भवति, यदि पुनः। यो यस्यास्तं तस्यै मुञ्चति, ततोऽनुयोगः तस्य च दुग्धकार्यस्य ब्ल प्रसिद्धिर्भवति / एवमिहापि यदि जीवलक्षणेन अजीवं प्ररूपयति, अजीवलक्षणेन वा जीवं ततोऽननुयोगो भवति, तं भावमन्यथा गृह्णाति, तेनार्थो विसंवदति, अर्थेन 8 विसंवदता चारित्रं (विसंवदति), चरणेन मोक्षः, मोक्षाभावे दीक्षा निरर्थिका। अथ पुनर्जीवलक्षणेन जीवं प्ररूपयति, अजीवलक्षणेन अजीवम्, ततोऽनुयोगः, तस्य च कार्यस्य सिद्धिर्भवति इति अविकलोऽर्थावगमस्ततश्चरणवृद्धिः, ततो मोक्ष इति, एष प्रथमदृष्टान्तः 10 प्रतिष्ठाने नगरे शालिवाहनो राजा, स वर्षे वर्षे भगकच्छे नरवाहनं रुणद्धि, यदा च वर्षारात्रः प्राप्तो (भवेत्) तदा स्वकं नगरं प्रतियाति, एवं कालो व्रजति, अन्यदा तेन राज्ञा रोधकेन (रो«) गतेन आस्थानमण्डपिकायां // 158 // निष्ठ्यूतम्, तस्य च प्रतिग्रहधारिणी कुब्जा, अपरिभोगा एषा भूमिः, नूनं राजा यातुकामः, तस्याश्च राजकुलगो यानशालिकः परिचितः, तया तस्मै शिष्टम्, स प्रगे यानानि प्रमा_ प्रवर्तितवान् / तं दृष्ट्वा शेषः स्कन्धावारः प्रस्थितः, राजा,
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy