SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 159 // 0.2 उपक्रमादिः, नियुक्ति: 133 वत्सकगवाद्या दृष्टान्ता (5) भावे श्रावकभार्याद्या:(७)। रहमि एकल्लो धूलादिभया गच्छिस्सामित्ति पए पयट्टो, जाव सव्वोऽवि खंधावारो पट्टितओ दिट्ठो, राया चिंतेति-ण मया कस्सविकथितं, कहमेतेहिंणायं?,गविटुं परंपरएण जाव खुजत्ति, खुजा पुच्छिता, ताए तह चेव अक्खायं, एस अणणुओगो, तीसे मंडवियाए खेत्तं चेव चिन्तिज्जति, विवरीओ अणुओगो, एवं णिप्पदेसमेगन्तणिच्चमेगमागासंपडिवजावेंतस्स अणणुओगो, सप्पएसादि पुण पडिवजावेंतस्स अणुओगोत्ति // 2 // कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं- एक्को साधू पादोसियं परियट्टतो रहसेणं कालं ण याणति, सम्मद्दिट्ठिगा या देवया तं हितट्ठयाए बोधेति मिच्छादिट्ठियाए भएणं, सा तक्कस्स घडियं भरेउं महया महया सद्देणं घोसेति- महितं महितंति, सोतीसेकण्णरोडयं असहंतो भणति- अहो तक्कवेलत्ति, सापडिभणति-जहा तुझं सज्झायवेलत्ति, ततोसाहू उवउंजिऊण मिच्छामिदुक्कडं भणति, देवताए अणुसासिओ - मा पुणो एवं काहिसि , मा मिच्छद्दिट्टियाए छलिहिन्जिसि, एस अणणुओगो, काले पढियव्वं तो अणुओगो भवति // 3 // इदानीं वचनविषयं दृष्टान्तद्वयमननुयोगानुयोगयोः प्रदर्श्यते- तत्र प्रथमं बधिरोल्लापोदाहरणं- एगंमि गामे बहिरकुडुंबयं - रहसि एकको धूल्यादिभयात् गमिष्यामीति प्रगे प्रवृत्तः (गन्तुं), यावत् सर्वोऽपि स्कन्धावारः प्रस्थितो दृष्टः, राजा चिन्तयति- न मया कस्मैचिदपि कथितम्, कथमेतैख़तम्! गवेषितं परम्परकेण यावत्कुब्जेति, कुब्जा पृष्टा, तया तथैवाख्यातम्, एषोऽननुयोगः, तस्याः मण्डपिकायाः क्षेत्रमेव चिन्तयेदिति, विपरीतोऽनुयोगः, एवं निष्प्रदेशमेकान्तनित्यमेकमाकाशं प्रतिपाद्यमानस्य अननुयोगः, सप्रदेशादि पुनः प्रतिपाद्यमानस्य अनुयोग इति। एकः साधुः प्रादोषिकं परिवर्तयन् रभसा कालं न जानाति, सम्यग्दृष्टिका च देवता तं हितार्थाय बोधयति मिथ्यादृष्टिकाया भयेन सा तक्रस्य घटिकां भृत्वा महता महता शब्देन घोषयति- मथितं मथितमिति, स तस्याः कर्णरोटकं (राटिं) असहमानो भणति- अहो तक्रवेलेति, सा प्रतिभणति - यथा तव स्वाध्यायवेलेति, ततः साधुरुपयुज्य / मिथ्या मे दुष्कृतं भणति, देवतयाअनुशिष्टः- मा पुनरेवं कार्षीः, मा मिथ्यादृष्ट्या चीच्छलः, एषोऽननुयोगः, काले पठितव्यं तदाऽनुयोगो भवति। (c) एकस्मिन् ग्रामे बधिरकुटुम्बकं - // 159 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy