________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 160 // परिवसति, थेरो थेरी य, ताणं पुत्तो तस्स भज्जा, सो पुत्तो हलं वाहेति, पथिएहिं पंथं पुच्छितो भणति - घरजायगा मज्झ एते 0.2 उपबइल्ला, भज्जाए य से भत्तं आणीयं, तीसे कथेति जहा- बइल्ला सिंगिया, सा भणति- लोणितमलोणितं वा, माताए ते क्रमादिः, नियुक्ति: 133 सिद्धयं, सासूए कहियं, सा भणति-थूल्लं वा बरडं वा वा थेरस्स पोत्तं होहिइ, थेरं सद्दावेइ, थेरो भणइ-पिउं ते जीएणं, एगंपि वत्सकगवाद्या तिलंन खामि, एवं जदिएगवयणे परूवितव्वे दुवयणं परूवेति, दुवयणे वा एगवयणं तो अणणुओगो, अह तहेव परूवेति, दृष्टान्ता (5) अणुओगो॥४॥ भावे श्रावक भार्याद्याः(७)। ग्रामेयकोदाहरणं द्वितीयं वचन एव, प्रस्तुतानुयोगप्राधान्यख्यापनार्थमिति / एगंमि नयरे एगा महिला, सा भत्तारे मए कट्ठादीणिवि ताव अक्कीयाणि, घोच्छामोत्ति अजीवमाणी खुड्डयं पुत्तं घेत्तुंगामे पवुत्था, सो दारओ वहृतो मायरं पुच्छतिकहिं मम पिता?, मओ त्ति, सो केणं जीविताइतो?, भणति- ओलग्गाए, तो भणइ- अहंपि ओलग्गामि, सा भणति-ण जाणिहिसि ओलग्गिउं, तो कहं ओलग्गिज्जइ?, भणिओ-विणयं करिज्जासि, केरिसो विणओ?, जोक्कारो कायव्वो णीयं - परिवसति, स्थविरः स्थविरा च, तयोः पुत्रः तस्य भार्या , स पुत्रो हलं वाहयति, पथिकैः पन्थानः पृष्टो भणति - गृहजातौ ममैतौ बलीवदौ, भार्यया च तस्य भक्तमानीतम्, तस्यै कथयति यथा- बलीवर्दी शृङ्गितौ, सा भणति- लोणितं (सलवणं) अलोणितं वा, मात्रा ते साधितं श्वश्वै कथितम्, सा भणति- स्थूलं वा रूक्षं वा स्थविरस्य पोतिका भविष्यति, स्थविरं शब्दयति, स्थविरो भणति- पिबामि (शपथः) ते जीवितं (तेन) एकमपि तिलं न खादामि, एवं यद्येकवचने प्ररूपयितव्ये द्विवचनं प्ररूपयति द्विवचने वा एकवचनं तदाऽननुयोगः, अथ तथैव प्ररूपयति तदाऽनुयोगः। एकस्मिन्नगरे एका महिला, सा भर्तरि मृते काष्ठादीन्यपि तावद्विक्रीतवती, गर्हिताः स्म इति अजीवन्ती क्षुल्लकं पुत्रं गृहीत्वा ग्राम प्रोषिता, स दारको वर्धमानः मातरं पृच्छति- क्व मम पिता!, मृत इति, स केन जीविकायितः। भणति-2 // 160 // अवलगनया, ततो भणति- अहमपि अवलगामि, सा भणति-न जानासि अवलगितुम्, ततः कथमवलम्यते?, भणित:- विनयं कुर्याः, कीदृशो विनयः?, जोत्कारः (जयोत्कारः) कर्त्तव्यः नीचै- 2