________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 161 // चंकमियव्वं छंदाणुवत्तिणा होयव्वं, सोणगरं पधाविओ, अंतराणेण वाहा मिगाणं णिलुक्का दिट्ठा, वड्डेणं सद्देणं जोक्कारोत्ति 0.2 उपभणितं, तेणं सद्देणं मआ पलाणा, तेहिं घेत्तुं पहतो, सब्भावो णेण कहिओ, भणितो तेहिं- जदा एरिसं पेच्छेज्जासि, तदा क्रमादिः, नियुक्ति: 133 णिलुक्कंतेहिं णीयं आगंतव्वं, ण य उल्लविज्जति, सणिवा, ततो णेण रयगा दिट्ठा, ततो णिलुक्वंतो सणिअं एति, तेसिंच वत्सकगवाद्या रयगाणं पोत्ता हीरंति, थाणयं बद्धं, रक्खंति, एस चोरोत्ति बंधिओ पिट्टिओसब्भावे कहिए मुक्को, तेहिं भणितं- सुद्धं भवतु, दृष्टान्ता (5) भावे श्रावकएगत्थ बीयाणि वाविनंति, तेण भणिअं- सुद्धं भवतु, तेहिवि पिट्टिओ, सब्भावे कहिए मुक्को, एरिसे - बहुं भवतु भंडं (डिं) भार्याद्याः(७)। भरेह एयस्स, अण्णत्थ मडयं णीणिज्जंतं दटुं भणति- बहु भवतु एरिसं, तत्थवि हतो, सब्भावे कहिए मुक्को भणितो एरिसे वुच्चति- अच्चंतविओगो भवतु एरिसेणं, अण्णत्थ विवाहे भणइ- अचंतविओगो भवतु एरिसेणं, तत्थवि हतो, सब्भावे कहिए भणितो- एरिसे (सा) णं णिच्चं पिच्छया होह सासयं च भवतु एयं, अण्णत्थ णिअलबद्धयं दंडिअंदट्ठण भणतिणिच्चं एयारिसाण पेच्छंतओ होहि, सासतं च ते भवतु, तत्थवि हतो सब्भावे कहिए मुक्को- एयाओ भे लहुं मोक्खो भवतु, र्गन्तव्यं छन्दोऽनुवृत्तिना भवितव्यम्, स नगरं प्रधावितः, अन्तरा अनेन व्याधा मृगेभ्यः (मृगान् ग्रहीतुं ) निलीना दृष्टाः, बृहता शब्देन जोत्कार इति भणितम्, तेन शब्देन मृगाः पलायिताः, तैर्गहीत्वा प्रहतः, सद्भावोऽनेन कथितः, भणितस्तैः- यदैतादृशं पश्येस्तदा निलीयमानेन गन्तव्यम्, न च उल्लाप्यते, शनैः शनैर्वा, ततोऽनेन रजका दृष्टाः, ततो निलीयमानः शनैः गच्छति, तेषां च रजकानां वस्त्राणि ह्रियन्ते, स्थानं बद्धम्, रक्षन्ति, एष चौर इति बद्धः पिट्टितः सद्भावे कथिते मुक्तः, / तैर्भणितंशुद्धं भवतु, एकत्र बीजानि उप्यन्ते, तेन भणितं- शुद्धं भवतु, तैरपि पिट्टितः, सद्भावे कथिते मुक्तः, एतादृशे- बहु भवतु भाण्डानि भरन्तु एतेन, अन्यत्र मृतकं नीयमानं 8 दृष्ट्वा भणति- बहु भवत्वेतादृशम्, तत्रापि हतः, सद्भावे कथिते मुक्तो भणितः एतादृशे उच्यते- अत्यन्तं वियोगो भवत्वीदृशेन, अन्यत्र विवाहे भणति- अत्यन्त वियोगो भवत्वीदृशेन, तत्रापि हतः , सद्भावे कथिते भणितः- ईदृशानां नित्यं प्रेक्षका भवत शाश्वतं च भवत्वेतत्, अन्यत्र निगडबद्धं दण्डिकं दृष्ट्वाभणति- नित्यमेतादृशानां 8 प्रेक्षको भव, शाश्वतं च ते भवतु, तत्रापि हतः सद्भावे कथिते मुक्तः, एतस्मात् भवतां लघु मोक्षो भवतु, R // 161 //