________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 162 // 0.2 उपक्रमादिः, नियुक्ति: 134 वत्सकगवाद्या दृष्टान्ता (5) भावे श्रावकभार्याद्याः(७)। एवं भणिज्जसि, अण्णत्थ मित्ते संघाडं करेंति, तत्थ भणति- एयाओ भे लहु मोक्खो भवतु, तत्थवि हतो सब्भावे कहिते मुक्को एगस्स दंडगकुलपुत्तगस्स अल्लीणो, तत्थ सेवंतो अच्छति / अण्णया दुब्भिक्खे तस्स कुलपुत्तगस्स अंबिलजवागू सिंद्धेल्लिया, भज्जाए से सो भणति- जाहि महायणमज्झाओसद्देहि जो भुंजति सीतला अजोग्गा, तेण गंतुंसो भणिओ- एहि किराइं सीतलीहोति अंबेल्ली, सो लज्जितो, घरंगएण अंबाडिओ, भणितो- एरिसे कज्जेणीअंकण्णे कहिज्जइ, अण्णया घरं पलित्तं, ताहे गंतुं सणिअंकण्णे कहेति, जाव सो तहिं अक्खाउंगतो ताव घरं सव्वं झामिअं, तत्थावि अंबाडिओ भणिओ य- एरिसे कज्जे नवि गम्मति अक्खायएहिं, अप्पणा चेव पाणीयाई काउंगोरसंपि छुब्भइ जहा तहा विज्झाउत्ति, अण्णया धुवंतस्स गोभत्तं छूढं / एवं जो अण्णंमि कहेयव्वे अण्णं कहेइ ताहे अणणुओगो भवति, सम्म कहिज्जमाणे अणुओगो भवति ॥सप्तैव च भवन्ति भावे भावविषये, अननुयोगानुयोगयोः प्रतिपादकानि सप्तोदाहरणानि भवन्तीति गाथार्थः॥१३३ तानि चामूनि____ नि०- सावगभज्जा 1 सत्तवइए 2 अकुंकणनदारए 3 नउले 4 / कमलामेला 5 संबस्स साहसं 6 सेणिए कोवो७॥१३४॥ एतत् भणेः, अन्यत्र मित्राणि संघाटकं कुर्वन्ति, तत्र भणति- एतस्मात् भवतां लघु मोक्षो भवतु, तत्रापि हतः सद्भावे कथिते मुक्त एक दण्डिककुलपुत्रमालीनः, तत्र सेवमानस्तिष्ठति / अन्यदा दुर्भिक्षे तस्य कुलपुत्रकस्य अम्लयवागूः सिद्धा, भार्यया तस्य स भणितः- याहि महाजनमध्यात् शब्दय यत् भुङ्क्ते शीतलाऽयोग्या, तेन गत्वा स भणितः, एहि किल शीतलीभवति रब्बा, स लज्जितः, गृहगतेन तिरस्कृतः, भणितः- ईदृशे कार्ये नीचैः कर्णयोः कथ्यते, अन्यदा गृहं प्रदीप्तम्, तदा गत्वा शनैः कर्णयोः कथयति, यावत्स तत्राख्यातुं गतस्तावद्हं सर्वं ध्मातम्, तत्रापि तिरस्कृतो भणितश्व- ईदृशे कार्ये नैव गम्यते आख्यायकेन, आत्मनैव पानीयादि कृत्वा गोरसं (गोभक्तादि) अपि क्षिप्यते, यथा तथा विध्यायत्विति, अन्यदा धूपयतः (उपरि) गोभक्तं (छगणादि) क्षिप्तम् / एवं योऽन्यस्मिन् कथयितव्ये अन्यत् कथयति 8 तदाऽननुयोगो भवति, सम्यक् कथ्यमाने अनुयोगो भवति। 8 // 162 //