________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 163 // तत्र श्रावकभार्योदाहरणं-सावगेण णिययभन्जाए वयंसिया विउव्विया दिट्ठा, अज्झोववण्णो, दुब्बलो भवति, महिलाए पुच्छिते निब्बंधे कए सिटुं, ताए भणितं- आणेमि, तेहिंचेव वत्थाभरणेहिं अप्पाणंणेवत्थित्ता अंधयारे अल्लीणा, अच्छितो, क्रमादिः, नियुक्ति: 134 पच्छा बिइयदिवसे अधितिं पगतो वयं खंडियंति, ताए साभिण्णाणं पत्तियावितो। एवं जो ससमयवत्तव्वयं परसमयवत्तव्वयं वत्सकगवाद्या भणति, उदइयभावलक्खणेणं उवसमियलक्खणं परवेति, ताहे अणणुओगो भवति, सम्मं परूविज्जमाणे अणुओगोत्ति दृष्टान्ता (5) भावे श्रावक भार्याद्याः(७)। सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः- सत्तपदिगो एगंमि पच्चंतगामे एगो ओलग्गयमणूसो, साधुमाहणादीणं न सुणेति,ण वा अल्लीणति, ण वा सेज्जं देति, मा मम धम्मं कहेहिन्ति, ताहे मा सदओ होहामित्ति / अण्णया कया तं गामं साहुणो आगता, पडिस्सयं मग्गंति, ताहे गोट्ठिलएहिं एसो न देतित्ति सोविएतेहिं पवंचिओ होउत्ति तस्स घरं चिंधिअं, जहा एरिसो तारिसो सावगोत्ति तस्स घरं जाह, तं गता पुच्छंता, दिट्ठो, जाव ण चेव आढाति, तत्थेक्केण साहुणा भणिअं-जदि वाण "श्रावकेण निजभाया वयस्या वैक्रिया(उद्भूतरूपा) दृष्टा, अध्युपपन्नो, दुर्बलो भवति, महेलया पृष्टे निर्बन्धे कृते शिष्टम्,तया भणितं- आनयामि, तैरेव वस्त्राभरणैरात्मानं नेपथ्ययित्वा अन्धकारे आलीना, स्थितः, पश्चावितीयदिवसे अधृति प्रगतः व्रतं खण्डितमिति, तया साभिज्ञानं प्रत्यायितः। एवं यः स्वसमयवक्तव्यतां परसमयवक्तव्यतां भणति, औदयिकभावलक्षणेनौपशमिकलक्षणं प्ररूपयति, तदाऽननुयोगो भवति, सम्यक् प्ररूप्यमाणे अनुयोग इति।0 साप्तपदिकः एकस्मिन् प्रत्यन्तग्रामे एकोऽवलगकमनुष्यः साधुब्राह्मणादीनां न शृणोति न वा सेवते (आलीनोति) न वा शय्यां ददाति,मा मे धर्म चीकथन् इति तदा मा सदयो भूवमिति। अन्यदा कदाचित् तं ग्रामं साधव आगताः, प्रतिश्रयं मार्गयन्ति, तदा गोष्ठीकैरेष न ददातीति सोऽप्येभिः प्रवञ्चितो भवत्विति तस्य गृहं दर्शितं यथा- ईदृशस्तादृशो वा 8 श्रावक इति तस्य गृहं यात, तद् गताः पृच्छन्तः, दृष्टो यावन्नैवाद्रियते, तत्रैकेन साधुना भणितं- यदि वा.