SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ क्रमः श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 10 // आवश्यकनिर्युक्तर्विषयानुक्रमः विषयः भाष्यः नियुक्तिः पृष्ठः / क्रमः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रहः, नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, कालाके सिंहः, पत्रालके स्कन्धः, कुमारायां मुनिचन्द्रः, सोमाजयन्तीभ्यां मोचनं-पृष्ठचम्पा, कृतङ्गले दरिद्रस्थविराः, गोशालपात्रे मांसंअक्षविक्रिया मुखत्रासः, मण्डपज्वालनंकालहस्त्युपसर्गः, पूर्णकलशे शक्रागमः, भद्रिकायर्या चातुर्मासी, अच्छार्याभक्तम् नन्दिषेणाचार्यः, विजयाप्रगल्भे, गोशालवाहनंवैशाल्यां शक्रागमः, बिभेलकमहिमा, तापस्युपसर्गः, शालिशीर्षे लोकावधिः, भद्रिकाचतुर्मासी, गोशालागमः, आलभिकाचतुर्मासः, कुण्डाके मर्दने च गोशालचेष्टा, कटपूतना, उत्पल: वग्गुरपूजा, दन्तुरहसनं-वजलाढे गोशालबन्धः, राजगृहे चतुर्मासी, लाढावज्रशुद्धभूम्योर्विहारः, 0.3.3 वर्षारात्रश्च, तिलस्तम्बः, गोब्बरे वैश्यायन:, विषयः भाष्य: नियुक्तिः पृष्ठः शीतलेश्यामोचनं-वैशाल्यां शङ्खपूजा, चित्रपूजा, वाणिज्ये आनन्दकथिता ज्ञानोत्पत्तिः, श्रावस्त्यां चतुर्मासी भद्राद्याः प्रतिमाः बहुलिकागृहे दिव्यानि, पेढाले एकरात्रिकी, शक्रप्रशंसा, संगमकामः, विंशतिरुपसर्गाः, चौरकाणाक्ष्यञ्जलिविटपिशाचोन्मत्तरूपाणि, शक्रकृता यात्रादिपृच्छा, वध्यादेशः, सप्तकृत्वो रखुमोक्षः, कोशिककृतो मोक्षः, व्रजग्रामेपारणंमन्दरे निर्वासनं हरिहरिसहस्कन्दप्रतिमामहिमा, चन्द्रसूर्यावतारः, शक्रेशानजनकधरणभूतानन्दाः, वैशाल्यां चतुर्मासी, चमरोत्पातः, सनत्कुमारागमः, नन्दीमहिमा गोपशिक्षा, माषाभिग्रहः, सनत्कुमारमाहेन्द्रागम: वादिशिरश्छेदः, चम्पाचतुर्मासी, यक्षसेवा स्वातिदत्तप्रश्नाः, नाट्यज्ञानोत्पत्तिकथने, चमरागमः, कैवल्यं तपःसंख्या। - 472-538347-398 / समवसरणवक्तव्यता॥ 115-119539-590398-418 // 10
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy