SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 195 // __ अपरविदेहे द्वौ वणिग्वयस्यौ मायी ऋजुश्चैव कालगतौ इह भरते हस्ती मनुष्यश्च आयातौ, दृष्ट्वा स्नेहकरणं गजारोहणं च नामनिर्वृत्तिः 0.3 परिहाणिः गृद्धिः कलहः, सामत्थणं देशीवचनतः पर्यालोचनं भण्यते, विज्ञापना- ह इति गाथार्थः // 154 / / भावार्थस्तु उपोद्घात नियुक्तिः, कथानकादवसेयः, अध्याहार्यक्रियायोजना च स्वबुद्ध्या प्रतिपदं कार्या, यथा- अपरविदेहे द्वौ वणिग्वयस्यौ अभूतामिति, 0.3.2 नवरं हस्ती मनुष्यश्च आयाताविति, अनेन जन्म प्रतिपादितं वेदितव्यम्, अवरविदेहे दो मित्ता वाणिअया, तत्थेगो मायी एगोल द्वितीयद्वारम्, वीरजिनादिउज्जुगो, ते पुण एगओ चेव ववहरंति, तत्थेगो जो मायी सोतं उज्जुअं अतिसंधेइ, इतरो सव्वमगृहंतो सम्म सम्मेण ववहरति, वक्तव्यताः। दोवि पुण दाणरुई, ततो सो उज्जुगो कालं काऊण इहेव दाहिणड्डे मिहुणगो जाओ, वंको पुण तंमि चेव पदेसे हत्थिरयणं नियुक्तिः जातो, सो य सेतो वण्णेणं चउइंतो य, जाहे ते पडिपुण्णा ताहे तेण हत्थिणा हिंडतेण सो दिट्ठो मिहुणगो, दट्ठण य से पीती 153-154 अपरविदेहेषु उप्पण्णा, तं च से आभिओगजणि कम्ममुदिण्णं ताहे तेण मिहुणगं खंधे विलइयं, तं दट्ठण य तेण सव्वेण लोएण वयस्यौ , भरते अब्भहियमणूसो एसो इमं च से विमलं वाहणंति तेण से विमलवाहणोत्ति नामं कयं, तेसिं च जातीसरणं जायं, ताहे हस्ती मनुष्यश्च, नाम नीतिश्च। कालदोसेण ते रुक्खा परिहायंति-मत्तंगा भिंगंगा तुडियं च चित्तगा (य) चित्तरसा। गेहागारा अणियणा सत्तमया Oअपरविदेहेषु द्वौ मित्रे वणिजौ, तत्रैको मायावी एक ऋजुकः, तौ पुनरेकत एव व्यवहरतः, तत्रैको यो मायावी स तमृर्जु अतिसन्दधाति, इतरः सर्वमगृहयन् सम्यग् 8सात्म्येन व्यवहरति , द्वावपि पुननरुची, ततः स ऋजुकः कालं कृत्वेहैव दक्षिणार्धे मिथुनकनरो जातः, वक्रः पुनः तस्मिन्नेव प्रदेशे हस्तिरत्नं जातः, स च वर्णेन श्वेतश्चतुर्दन्तश्च, यदा तौ प्रतिपूर्णी तदा तेन हस्तिना हिण्डमानेन स दृष्टः मिथुनकनरः, दृष्टा च तस्य प्रीतिरुत्पन्ना, तच्च तस्याभियोगजनितं कर्मोदीर्णम, तदा तेन | मिथुनकनरः स्कन्धे विलगितः, तद्दष्टा च तेन सर्वेण लोकेन अभ्यधिकमनुष्य एष इदं चास्य विमलं वाहनमिति तेन तस्य विमलवाहन इति नाम कृतम्, तयोश्च // 195 // जातिस्मरणं जातम्, तदा कालदोषेण ते वृक्षाः परिहीयन्ते, तद्यथा- मत्ताङ्गा भृङ्गाङ्गास्त्रुटिताङ्गाश्चित्राङ्गाश्चित्ररसाः / गृहाकारा अनग्नाः सप्तमकाः प्रतिपादम्। + स्यावासिष्टा०। केस। ०ण्णा जाता।++तं० म०। चित्तंगा। P
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy