SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 0.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 196 // कप्परुक्खत्ति // 1 // तेसु परिहायंतेसु कसाया उप्पण्णा - इमं मम, मा एत्थ कोइ अण्णो अल्लियउत्ति भणितुं पयत्ता, जो ममीकयं अल्लियइ तेण कसाइजंति, गेण्हणे असंखडंति, ततो तेहिं चिंतितं- किंचि अधिपतिं ठवेमो जो ववत्थाओ ठवेति, उपोद्धात नियुक्ति:, ताहे तेहिं सो विमलवाहणो एस अम्हेहिंतो अहितोत्ति ठवितो, ताहे तेण तेसिं रुक्खा विरिक्का, भणिया य-जो तुब्भं एयं मेरे 0.3.2 अतिक्कमति तं मम कहिज्जाहत्ति, अहं से दंडं करिहामि, सोऽवि किह जाणति?, जाइस्सरोतं वणियत्तं सरति, ताहे तेसिं जो द्वितीयद्वारम्, वीरजिनादिकोइ अवरज्झइ सो तस्स कहिज्जइ, ताहे सो तेसिं दंडं ठवेति, को पुण दंडो?, हक्कारो, हा तुमे दुटु कयं, ताहे सो जाणति वक्तव्यताः। अहं सव्वस्सहरणो कतो, तं वरं किर हतो मे सीसं छिण्णम्, ण य एरिसं विडंबणं पावितोत्ति, एवं बहुकालं हक्कारदंडो | नियुक्तिः 153-154 अणुवत्तिओ। तस्स य चंदजसा भारिया, तीए समं भोगे भुंजंतस्स अवरं मिथुणं जायं, तस्सवि कालंतरेण अवरं एवं ते अपरविदेहेषु एगवंसंमि सत्त कुलगरा उप्पण्णा / पूर्वभवाः खल्वमीषां प्रथमानुयोगतोऽवसेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यम् / व्याख्यातं | वयस्यौ, भरते हस्ती मनुष्यश्च, पूर्वभवजन्मद्वारद्वयमिति, इदानी कुलकरनामप्रतिपादनायाह नाम नीतिश्च। SC कल्पवृक्षा इति, // 1 // तेषु परिहीयमाणेषु कषाया उत्पन्ना, इदं मम, मा अत्र कोऽप्यन्यो लगीत् इति भणितुं प्रवृत्ताः, यो ममीकृतं लगति तेन कषायन्ते, ग्रहणे च क्लिश्नन्ति ( संखण्डयन्ति). ततस्तैश्चिन्तितं- कमपि अधिपतिं स्थापयामो यो व्यवस्थाः स्थापयति, तदा तैः स विमलवाहन एषोऽस्मभ्यमधिक इति स्थापितः, तदा तेन तेभ्यो वृक्षा विभक्ताः, भणिताश्च- यो युष्माकं एतां मर्यादा अतिक्रामति तं मह्यं कथयेतः, अहं तस्य दण्डं करिष्यामि, सोऽपि कथं जानीते?, जातिस्मरस्तद् वणिक्त्वं स्मरति, तदा तेषां यः कश्चिदपराध्यति स तस्मै कथ्यते, तदा स तस्य दण्ड स्थापयति, कः पुनर्दण्डः?, हाकार:- हा त्वया दुष्ठ कृतम् , तदा स जानीते- अहं सर्वस्वहरणीकृतः (स्याम् ), तदा वरं किल हतः शिरो मे छिन्नम्, न चेदृशं विटम्बना, प्रापित इति, एवं बहुकालं हाकारदण्डोऽनुवर्तितः। तस्य च चन्द्रयशा भार्या, तया // 196 // समं भोगान्भुजतोऽपरं मिथुनकं (युग्मं) जातम्, तस्यापि कालान्तरेणापरम्, एवं ते एकवंशे सप्त कुलकरा उत्पन्नाः। ॐ वसुदेवहिण्डीतः। 5 अहं दंडं वत्तेहामि / के पडितोत्ति।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy