________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक 0.3.2 द्वितीयद्वारम् , वृत्तियुतम् नियुक्तिः भाग-१ // 194 // भागे दक्षिणमध्यभरते नि०-ओसप्पिणी इमीसे तइयाएँ समाएँ पच्छिमे भागे।पलिओवमट्ठभाए सेसंमि उ कुलगरुप्पत्ती॥१५०॥ 0.3 उपोद्धात नियुक्तिः, नि०- अद्धभरहमज्झिल्लुतिभागे गंगसिंधुममंमि / इत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सत्त // 151 // अवसर्पिण्यामस्यां वर्तमानायां या तृतीया समा- सुषमदुष्षमासमा, तस्याः पश्चिमो भागस्तस्मिन् कियन्मात्रे पल्योपमाष्टभाग वीरजिनादि वक्तव्यताः। एव शेषे तिष्ठति सति कुलकरोत्पत्तिः संजातेति वाक्यशेष इति गाथार्थः ॥१५०॥अर्धभरतमध्यमत्रिभागे, कस्मिन्?- गङ्गा 150-151 सिन्धुमध्ये, अत्र बहुमध्यदेशे न पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त, अर्धं भरतं विद्याधरालयवैताढ्यपर्वतादारतो गृह्यत इति पल्योपमाष्टगाथार्थः॥१५१॥ इदानी कुलकरवक्तव्यताभिधायिकां द्वारगाथां प्रतिपादयन्नाहनि०- पुव्वभवजम्मनामंपमाण संघयणमेव संठाणं / वण्णित्थियाउ भागा भवणोवाओ यणीई य // 152 // कुलकरा: (7) नियुक्ति: 152 कुलकराणां पूर्वभवा वक्तव्याः, जन्म वक्तव्यं तथा नामानि प्रमाणानि तथा संहननं वक्तव्यम्, एवशब्दः पूरणार्थः तथा 4 संस्थानं वक्तव्यं तथा वर्णाः प्रतिपादयितव्याः तथा स्त्रियो वक्तव्याः तथा आयुर्वक्तव्यं भागा वक्तव्याः- कस्मिन् वयोभागे दीनि (12) द्वाराणि कुलकराः संवृत्ता इति, भवनेषु उपपात: भवनोपपातः वक्तव्यः, भवनग्रहणं भवनपतिनिकायोपपातप्रदर्शनार्थम्, तथा नीतिश्च नियुक्तिः 153-154 या यस्य हकारादिलक्षणा सा वक्तव्येति गाथासमुदायार्थः, अवयवार्थं तु प्रतिद्वारंवक्ष्यति॥१५२॥ तत्र प्रथमद्वारावयवार्थाभि अपरविदेहेषु वयस्यो , भरते धित्सयेदमाह हस्ती मनुष्यश्च, नि०- अवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव / कालगया इह भरहे हत्थी मणुओ अ आयाया॥१५३॥ नि०- दटुं सिणेहकरणं गयमारुहणं च नामणिप्फत्ती। परिहाणि गेहि कलहो सामत्थण विन्नवण हत्ति // 154 / पुव्वभव कुलगराणं उसभजिणिंदस्स भरहरण्णो अ। इक्खागकुलुप्पत्ती णेयवा आणुपुव्वीए। (गाथैषा नियुक्तिपुस्तकेऽव्याख्याता च)। पूर्वभवजन्मनामप्रमाणा नाम नीतिश्च। // 194 //