________________ 0.3 उपोद्धात नियुक्तिः, 0.3.2 तीयद्वारम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 369 // वीरजिनादिवक्तव्यताः। नियुक्तिः 493 सामुद्रिकः पुष्यो,गोशाल:. विजयानन्द सुनन्दः पारणानि, ताए खुरेण निक्खित्तो पइडिओ, पुप्फा य पच्चाजाया नि०- मगहा गोब्बरगामो गोसंखी वेसियाण पाणामा। कुम्मग्गामायावण गोसाले गोवण पउडे॥ 493 // ताहे कुम्मगाम संपत्ता, तस्स बाहिं वेसायणो बालतवस्सी आयावेति, तस्स का उप्पत्ती?, चंपाए नयरीए रायगिहस्स य अंतरा गोब्बरगामो, तत्थ गोसंखी नाम कुटुंबिओ, जो तेसिं अधिपती आभीराणं, तस्स बन्धुमती नाम भजा अवियाउरी। इओ य तस्स अदूरसामंते गामो चोरेहिं हओ, तं हंतूण बंदिग्गहं च काऊण पहाविया। एकाऽचिरपसूइया पतिमि मारिते * चेडेण समं गहिया, सा तं चेडं छड्डाविया, सो चेडओ तेण गोसंखिणा गोरूवाणं गएण दिट्ठो गहिओ य अप्पणियाए महिलियाए दिण्णो, तत्थ पगासियं- जहा मम महिला गूढगब्भा आसी, तत्थ य छगलयं मारेत्ता लोहिअगंधं करेत्ता सूइयानेवत्था ठिया, सव्वं जंतस्स इतिकत्तव्वं तं कीरइ, सोऽवि ताव संवड्डइ, सावि से माया चंपाए विक्किया, वेसियाथेरीए गहिया एस मम धूयत्ति,ताहे जोगणियाणं उवयारोतं सिक्खाविया,सातत्थ नामनिग्गया गणिया जाया।सोयगोसंखियस्स तस्याः खुरेण निक्षिप्तः प्रतिष्ठितः, पुष्पाणि च प्रत्याजातानि। 0 मगधो गोबरग्राम:गोशङ्खी वैशिकानां प्राणामिकी / कूर्मग्राम आतापना गोशालः गोवनं प्रविष्टः॥ 493 // 7 तदा कूर्मग्रामं संप्राप्तौ, तस्मादहिः वैश्यायनो बालतपस्वी आतपति, तस्य कोत्पत्तिः?, चम्पाया नगर्या राजगृहस्य चान्तराले गोबरग्रामः, तत्र गोशङ्खी नाम कौटुम्बिकः, यस्तेषामधिपतिराभीराणाम्, तस्य बन्धुमति म भार्याऽप्रसविनी / इतश्च तस्यादूरसामन्ते ग्रामश्चौरैर्हतः, तं हत्वा बन्दीग्राहं च कृत्वा प्रधाविताः। एकाऽचिरप्रसूता पत्यौ मारिते दारकेण समं गृहीता, सा तं दारकं त्याजिता, स दारकस्तेन गोशङ्खिना गोरूपेभ्यो गतेन दृष्टो गृहीतश्चात्मीयायै महेलायै दत्तः, तत्र प्रकाशितं यथामम महेला गूढगर्भाऽऽसीत्, तत्र च छगलकं मारयित्वा रुधिरगन्धं कृत्वा प्रसूतिनेपथ्या स्थिता, सर्वं यत्तस्येतिकर्त्तव्यं तत्करोति, सोऽपि तावत् संवर्धते, साऽपि तस्य माता चम्पायां विक्रीता, वेश्यास्थविरया गृहीतैषा मम दुहितेति, तदा यो गणिकानामुपचारस्तं शिक्षिता, सा तत्र निर्गतनामा गणिका जाता। स च गोशङ्खिनः कोल्लाके गोशालप्रव्रज्या , सुवर्णखले नियतिग्रह नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 369 //